Gita: Chap 10

Index  01  02  03  04  05  06  07  08  09  10  11  12  13  14  15  16  17  18 


Verse 1

śhrī bhagavān uvācha
bhūya eva mahā-bāho śhṛiṇu me paramaṁ vachaḥ
yatte ’haṁ prīyamāṇāya vakṣhyāmi hita-kāmyayā

śhrī-bhagavān uvācha
the Blessed Lord said
bhūyaḥ    eva       mahā-bāho           śhṛiṇu    me    paramam    vachaḥ
again     verily    mighty armed one    hear      my    divine     teachings
yat      te        aham    prīyamāṇāya                     vakṣhyāmi    hita-kāmyayā
which    to you    I       you are my beloved confidant    say          for desiring your welfare
---

The Lord said, "Further, O Arjuna, listen to My Supreme word. Desiring your good, I shall speak to you who loves Me."

Verse 2

na me viduḥ sura-gaṇāḥ prabhavaṁ na maharṣhayaḥ
aham ādir hi devānāṁ maharṣhīṇāṁ cha sarvaśhaḥ

na         me    viduḥ    sura-gaṇāḥ            prabhavam    na     mahā-ṛiṣhayaḥ
neither    my    know     the celestial gods    origin       nor    the great sages
aham    ādiḥ          hi           devānām                  mahā-ṛiṣhīṇām         cha     sarvaśhaḥ
I       the source    certainly    of the celestial gods    of the great seers    also    in every way
---

Neither the host of gods nor the great sages know My power; for I am indeed the source of the gods and the great sages.

Verse 3

yo māmajam anādiṁ cha vetti loka-maheśhvaram
asammūḍhaḥ sa martyeṣhu sarva-pāpaiḥ pramuchyate

verseyaḥ    mām    ajam      anādim           cha    vetti
who         me     unborn    beginningless    and    know
loka               mahā-īśhvaram       asammūḍhaḥ    saḥ     martyeṣhu        sarva-pāpaiḥ      pramuchyate
of the universe    the Supreme Lord    undeluded     they    among mortals    from all evils    are freed from-3
---

He who knows Me as unborn, without a beginning, and the great Lord of the worlds—he among mortals is undeluded and is released from all sin.

Verse 4

buddhir jñānam asammohaḥ kṣhamā satyaṁ damaḥ śhamaḥ
sukhaṁ duḥkhaṁ bhavo ’bhāvo bhayaṁ chābhayameva cha

buddhiḥ      jñānam       asammohaḥ             kṣhamā         satyam          damaḥ                      śhamaḥ
intellect    knowledge    clarity of thought    forgiveness    truthfulness    control over the senses    control of the mind
sukham    duḥkham    bhavaḥ    abhāvaḥ    bhayam    cha    abhayam    eva          cha
joy       sorrow     birth     death      fear      and    courage    certainly    and
---

Intelligence, knowledge, non-delusion, forbearance, truth, restraint, self-control, pleasure, pain, exaltation, and depression, fear, and fearlessness;

Verse 5

ahiṁsā   samatā  tuṣṭis tapo dānaṁ   yaśo    'yaśaḥ  bhavanti    bhāvā   bhūtānāṁ    matta   eva pṛthag-vidhāḥ

ahiṁsā         samatā         tuṣṭiḥ          tapaḥ      dānam      yaśaḥ    ayaśaḥ    bhavanti    bhāvāḥ     bhūtānām               mattaḥ     eva          pṛthakvidhāḥ
nonviolence    equilibrium    satisfaction    penance    charity    fame     infamy    become      natures    of living  entities    from Me    certainly    differently    arranged.
---

Non-violence, reality, cheerfulness, austerity, beneficence, fame, and infamy—these different qualities of beings arise from Me alone.

Verse 6

maharṣhayaḥ sapta pūrve chatvāro manavas tathā
mad-bhāvā mānasā jātā yeṣhāṁ loka imāḥ prajāḥ

mahā-ṛiṣhayaḥ      sapta    pūrve     chatvāraḥ    manavaḥ    tathā
the great Sages    seven    before    four         Manus      also
mat bhāvāḥ          mānasāḥ    jātāḥ    yeṣhām       loke            imāḥ         prajāḥ
are born from me    mind       born     from them    in the world    all these    people
---

The seven great seers of yore, as well as the four Manus, all possessing My mental disposition, were born from My mind. All these creatures of the world are descended from them.

Verse 7

etāṁ vibhūtiṁ yogaṁ cha mama yo vetti tattvataḥ
so ’vikampena yogena yujyate nātra sanśhayaḥ

etām     vibhūtim    yogam            cha    mama    yaḥ          vetti    tattvataḥ
these    glories     divine powers    and    my      those who    know     in truth
saḥ     avikalpena    yogena           yujyate           na       atra    sanśhayaḥ
they    unwavering    in bhakti yog    becomes united    never    here    doubt
---

He who truly knows this supreme manifestation and splendor of My auspicious attributes, becomes united with the unshakeable Yoga of Bhakti—there is no doubt of this.

Verse 8

ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate
iti matvā bhajante māṁ budhā bhāva-samanvitāḥ

aham    sarvasya           prabhavaḥ        mattaḥ     sarvam        pravartate
I       of all creation    the origin of    from me    everything    proceeds
iti     matvā           bhajante    mām    budhāḥ      bhāva-samanvitāḥ
thus    having known    worship     me     the wise    endowed with great faith and devotion
---

I am the origin of all; from me everything proceeds. Thinking thus, the wise worship me with all devotion (Bhava).

Verse 9

mach-chittā mad-gata-prāṇā bodhayantaḥ parasparam
kathayantaśh cha māṁ nityaṁ tuṣhyanti cha ramanti cha

mat-chittāḥ                     mat-gata-prāṇāḥ                                 bodhayantaḥ                                    parasparam
those with minds fixed on me    those who have surrendered their lives to me    enlightening (with divine knowledge of God)    one another
kathayantaḥ    cha    mām         nityam         tuṣhyanti       cha    ramanti           cha
speaking       and    about me    continously    satisfaction    and    (they) delight    also
---

With their minds focused on Me, their pranas centered in Me, inspiring one another and always speaking of Me, they live in contentment and bliss at all times.

Verse 10

teṣhāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam
dadāmi buddhi-yogaṁ taṁ yena mām upayānti te

teṣhām     satata-yuktānām    bhajatām                  prīti-pūrvakam
to them    ever steadfast     who engage in devotion    with love
dadāmi    buddhi-yogam        tam     yena        mām      upayānti    te
I give    divine knowledge    that    by which    to me    come        they
---

To those who are ceaselessly united with Me and who worship Me with immense love, I lovingly grant that mental disposition (Buddhi-yoga) which leads them to Me.

Verse 11

teṣhām evānukampārtham aham ajñāna-jaṁ tamaḥ
nāśhayāmyātma-bhāva-stho jñāna-dīpena bhāsvatā

teṣhām      eva     anukampā-artham      aham    ajñāna-jam           tamaḥ
for them    only    out of compassion    I       born of ignorance    darkness
nāśhayāmi    ātma-bhāva             sthaḥ       jñāna           dīpena           bhāsvatā
destroy      within their hearts    dwelling    of knowledge    with the lamp    luminous
---

Out of compassion for them alone, I, abiding in their mental activity as its object, dispel the darkness born of ignorance with the brilliant lamp of knowledge.

Verse 12

arjuna uvācha
paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān
puruṣhaṁ śhāśhvataṁ divyam ādi-devam ajaṁ vibhum

arjunaḥ uvācha
Arjun said
param      brahma     param      dhāma    pavitram    paramam    bhavān
Supreme    Brahman    Supreme    Abode    purifier    Supreme    you
puruṣham       śhāśhvatam    divyam    ādi-devam           ajam          vibhum
personality    Eternal       Divine    the Primal Being    the Unborn    the Great
---

Arjuna said, "You are the Supreme Brahman, the Supreme Light, and the Supreme Sanctifier. All the seers proclaim You as the eternal, divine Person, the Primal Lord, the unborn, and all-pervading. So too do the divine sages Narada, Asita, Devala, and Vyasa proclaim. You Yourself also proclaim this."

Verse 13

āhus tvām ṛiṣhayaḥ sarve devarṣhir nāradas tathā
asito devalo vyāsaḥ svayaṁ chaiva bravīṣhi me

āhuḥ              tvām    ṛiṣhayaḥ    sarve    deva-ṛiṣhiḥ-nāradaḥ    tathā
(they) declare    you     sages       all      devarṣhi Narad         also
asitaḥ    devalaḥ    vyāsaḥ    svayam        cha    eva     bravīṣhī             me
Asit      Deval      Vyās      personally    and    even    you are declaring    to me
---

Arjuna said, "You are the Supreme Brahman, the Supreme Light, and the Supreme Sanctifier. All the seers proclaim You as the eternal, divine Person, the Primal Lord, the unborn, and all-pervading. So too do the divine sages Narada, Asita, Devala, and Vyasa proclaim. You Yourself also proclaim this."

Verse 14

sarvam etad ṛitaṁ manye yan māṁ vadasi keśhava
na hi te bhagavan vyaktiṁ vidur devā na dānavāḥ

sarvam        etat    ṛitam    manye       yat      mām    vadasi      keśhava
everything    this    truth    I accept    which    me     you tell    Shree Krishna, the killer of the demon named Keshi
na         hi        te      bhagavan            vyaktim        viduḥ             devāḥ                 na     dānavāḥ
neither    verily    your    the Supreme Lord    personality    can understand    the celestial gods    nor    the demons
---

I deem as true all that you have said to me, O Krishna. Truly, O Lord, neither the gods nor the demons know your manifestation.

Verse 15

swayam evātmanātmānaṁ vettha tvaṁ puruṣhottama
bhūta-bhāvana bhūteśha deva-deva jagat-pate

swayam      eva       ātmanā         ātmānam     vettha    tvam    puruṣha-uttama
yourself    indeed    by yourself    yourself    know      you     the Supreme Personality
bhūta-bhāvana                bhūta-īśha                deva-deva          jagat-pate
the Creator of all beings    the Lord of everything    the God of gods    the Lord of the universe
---

O Supreme Person, O Creator of beings, O Lord of beings, O God of gods, O Ruler of the universe, You Yourself know Yourself alone.

Verse 16

vaktum arhasyaśheṣheṇa divyā hyātma-vibhūtayaḥ
yābhir vibhūtibhir lokān imāṁs tvaṁ vyāpya tiṣhṭhasi

vaktum         arhasi       aśheṣheṇa     divyāḥ    hi        ātma        vibhūtayaḥ
to describe    please do    completely    divine    indeed    your own    opulences
yābhiḥ      vibhūtibhiḥ    lokān         imān     tvam    vyāpya     tiṣhṭhasi
by which    opulences      all worlds    these    you     pervade    reside
---

You should tell Me without reserve Your divine manifestations where You abide, pervading all these worlds.

Verse 17

kathaṁ vidyām ahaṁ yogins tvāṁ sadā parichintayan
keṣhu keṣhu cha bhāveṣhu chintyo ’si bhagavan mayā

katham    vidyām aham     yogin                            tvām    sadā      parichintayan
how       shall I know    the Supreme Master of Yogmaya    you     always    meditating
keṣhu      keṣhu      cha    bhāveṣhu    chintyaḥ asi        bhagavan                          mayā
in what    in what    and    forms       to be thought of    the Supreme Divine Personality    by me
---

How can I, Your devotee, know You by constantly meditating on You? And in what ways, O Lord, should I meditate on You?

Verse 18

vistareṇātmano yogaṁ vibhūtiṁ cha janārdana
bhūyaḥ kathaya tṛiptir hi śhṛiṇvato nāsti me ’mṛitam

vistareṇa    ātmanaḥ    yogam             vibhūtim     cha     janaārdana
in detail    your       divine glories    opulences    also    Shree Krishna, he who looks after the public
bhūyaḥ    kathaya     tṛiptiḥ         hi         śhṛiṇvataḥ    na     asti    me    amṛitam
again     describe    satisfaction    because    hearing       not    is      my    nectar
---

Speak to me again in full, O Krishna, about Your attributes and glories. For I am not sated by hearing Your ambrosial words.

Verse 19

śhrī bhagavān uvācha
hanta te kathayiṣhyāmi divyā hyātma-vibhūtayaḥ
prādhānyataḥ kuru-śhreṣhṭha nāstyanto vistarasya me

śhrī-bhagavān uvācha
the Blessed Lord spoke
hanta    te        kathayiṣhyāmi       divyāḥ    hi           ātma-vibhūtayaḥ
yes      to you    I shall describe    divine    certainly    my divine glories
prādhānyataḥ    kuru-śhreṣhṭha       na     asti    antaḥ    vistarasya           me
salient         best of the Kurus    not    is      limit    extensive glories    my
---

The Lord said, "Indeed, I shall tell you, O Arjuna, My auspicious manifestations—those that are most prominent among them. There is no end to their extent."

Verse 20

aham ātmā guḍākeśha sarva-bhūtāśhaya-sthitaḥ
aham ādiśh cha madhyaṁ cha bhūtānām anta eva cha

aham    ātmā    guḍākeśha                        sarva-bhūta               āśhaya-sthitaḥ
I       soul    Arjun, the conqueror of sleep    of all living entities    seated in the heart
aham    ādiḥ             cha    madhyam    cha    bhūtānām         antaḥ    eva     cha
I       the beginning    and    middle     and    of all beings    end      even    also
---

I am the Self, O Arjuna, dwelling in the hearts of all beings; I am the beginning, the middle, and the end of all beings.

Verse 21

ādityānām ahaṁ viṣhṇur jyotiṣhāṁ ravir anśhumān
marīchir marutām asmi nakṣhatrāṇām ahaṁ śhaśhī

ādityānām                           aham    viṣhṇuḥ        jyotiṣhām                   raviḥ      anśhu-mān
amongst the twelve sons of Aditi    I       Lord Vishnu    amongst luminous objects    the sun    radiant
marīchiḥ    marutām          asmi      nakṣhatrāṇām         aham    śhaśhī
Marichi     of the Maruts    (I) am    amongst the stars    I       the moon
---

Of the Adityas, I am Vishnu; of luminous bodies, I am the radiant sun. Of the Maruts, I am Marici, and among the constellations, I am the moon.

Verse 22

vedānāṁ sāma-vedo ’smi devānām asmi vāsavaḥ
indriyāṇāṁ manaśh chāsmi bhūtānām asmi chetanā

vedānām              sāma-vedaḥ       asmi    devānām                      asmi    vāsavaḥ̣
amongst the Vedas    the Sāma Veda    I am    of all the celestial gods    I am    Indra
indriyāṇām               manaḥ       ca     asmi    bhūtānām                     asmi    chetanā
of amongst the senses    the mind    and    I am    amongst the living beings    I am    consciousness
---

Of the Vedas, I am the Samaveda; of gods, I am Indra; of sense-organs, I am the mind; and of living beings, I am consciousness.

Verse 23

rudrāṇāṁ śhaṅkaraśh chāsmi vitteśho yakṣha-rakṣhasām
vasūnāṁ pāvakaśh chāsmi meruḥ śhikhariṇām aham

rudrāṇām              śhaṅkaraḥ    cha    asmi    vitta-īśhaḥ                                                  yakṣha                            rakṣhasām
amongst the Rudras    Lord Shiv    and    I am    the god of wealth and the treasurer of the celestial gods    amongst the semi-divine demons    amongst the demons
vasūnām              pāvakaḥ        cha    asmi    meruḥ         śhikhariṇām              aham
amongst the Vasus    Agni (fire)    and    I am    Mount Meru    amongst the mountains    I am
---

Of the Rudras, I am Sankara. Of the Yaksas and Raksasas, I am the Lord of Wealth (Kubera). Of the Vasus, I am Agni; of the mountains, I am Meru.

Verse 24

purodhasāṁ cha mukhyaṁ māṁ viddhi pārtha bṛihaspatim
senānīnām ahaṁ skandaḥ sarasām asmi sāgaraḥ

purodhasām         cha    mukhyam       mām    viddhi    pārtha                      bṛihaspatim
amongst priests    and    the chiefs    me     know      Arjun, the son of Pritha    Brihaspati
senānīnām        aham    skandaḥ      sarasām                        asmi    sāgaraḥ
warrior chief    I       Kartikeya    amongst reservoirs of water    I am    the ocean
---

Among family priests, O Arjuna, know Me to be the chief Brhaspati; of generals, I am Skanda; of reservoirs of water, I am the ocean.

Verse 25

maharṣhīṇāṁ bhṛigur ahaṁ girām asmyekam akṣharam
yajñānāṁ japa-yajño ’smi sthāvarāṇāṁ himālayaḥ

mahā-ṛiṣhīṇām            bhṛiguḥ    aham    girām             asmi    ekam akṣharam
among the great seers    Bhrigu     I       amongst chants    I am    the syllable Om
yajñānām         japa-yajñaḥ                                                          asmi    sthāvarāṇām                 himālayaḥ
of sacrifices    sacrifice of the devotional repetition of the divine names of God    I am    amongst immovable things    the Himalayas
---

Of the great seers, I am Bhrgu; of words, I am the single-lettered word Om; of sacrifices, I am the sacrifice of Japa; of immovable things, I am the Himalayas.

Verse 26

aśhvatthaḥ sarva-vṛikṣhāṇāṁ devarṣhīṇāṁ cha nāradaḥ
gandharvāṇāṁ chitrarathaḥ siddhānāṁ kapilo muniḥ

aśhvatthaḥ         sarva-vṛikṣhāṇām     deva-ṛiṣhīṇām              cha    nāradaḥ
the banyan tree    amongst all trees    amongst celestial sages    and    Narad
gandharvāṇām              chitrarathaḥ    siddhānām                         kapilaḥ muniḥ
amongst the gandharvas    Chitrarath      of all those who are perfected    sage Kapil
---

Of trees I am the Asvattha; of celestial seers, I am Narada; of the Gandharvas, I am Citraratha; of the perfected, I am Kapila.

Verse 27

uchchaiḥśhravasam aśhvānāṁ viddhi mām amṛitodbhavam
airāvataṁ gajendrāṇāṁ narāṇāṁ cha narādhipam

uchchaiḥśhravasam    aśhvānām          viddhi    mām    amṛita-udbhavam
Uchchaihshrava       amongst horses    know      me     begotten from the churning of the ocean of nectar
airāvatam    gaja-indrāṇām                   narāṇām           cha    nara-adhipam
Airavata     amongst all lordly elephants    amongst humans    and    the king
---

Of horses, know Me to be Uccaihsravas, the nectar-born. Of lordly elephants, I am Airavata, and of men, I am the monarch.

Verse 28

āyudhānām ahaṁ vajraṁ dhenūnām asmi kāmadhuk
prajanaśh chāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ

āyudhānām          aham    vajram                     dhenūnām        asmi    kāma-dhuk
amongst weapons    I       the Vajra (thunderbolt)    amongst cows    I am    Kamdhenu
prajanaḥ                          cha    asmi    kandarpaḥ                   sarpāṇām            asmi    vāsukiḥ
amongst causes for procreation    and    I am    Kaamdev, the god of love    amongst serpents    I am    serpent Vasuki
---

Of weapons, I am the Vajra (thunderbolt); of cows, I am Kamadhuk; I am Kandarpa, the cause of progeny; of serpents, I am Vasuki.

Verse 29

anantaśh chāsmi nāgānāṁ varuṇo yādasām aham
pitṝīṇām aryamā chāsmi yamaḥ sanyamatām aham

anantaḥ    cha    asmi    nāgānām           varuṇaḥ                           yādasām             aham
Anant      and    I am    amongst snakes    the celestial god of the ocean    amongst aquatics    I
pitṝīṇām                          aryamā    cha    asmi    yamaḥ                         sanyamatām                   aham
amongst the departed ancestors    Aryama    and    am      the celestial god of death    amongst dispensers of law    I
---

Of snakes, I am Ananta; of aquatic beings, I am Varuna; of manes, I am Aryama; of subduers, I am Yama.

Verse 30

prahlādaśh chāsmi daityānāṁ kālaḥ kalayatām aham
mṛigāṇāṁ cha mṛigendro ’haṁ vainateyaśh cha pakṣhiṇām

prahlādaḥ    cha    asmi    daityānām        kālaḥ    kalayatām               aham
Prahlad      and    I am    of the demons    time     of all that controls    I
mṛigāṇām           cha    mṛiga-indraḥ    aham    vainateyaḥ    cha    pakṣhiṇām
amongst animals    and    the lion        I       Garud         and    amongst birds
---

Of Daityas, I am Prahlada; of reckoners, I am Death; of beasts, I am the lion; and of birds, I am Garuda, the son of Vinata.

Verse 31

pavanaḥ pavatām asmi rāmaḥ śhastra-bhṛitām aham
jhaṣhāṇāṁ makaraśh chāsmi srotasām asmi jāhnavī

pavanaḥ     pavatām                 asmi    rāmaḥ    śhastra-bhṛitām               aham
the wind    of all that purifies    I am    Ram      of the carriers of weapons    I am
jhaṣhāṇām           makaraḥ      cha     asmi    srotasām             asmi    jāhnavī
of all acquatics    crocodile    also    I am    of flowing rivers    I am    the Ganges
---

Of moving things, I am the wind; of those who bear weapons, I am Rama; of fishers, I am Makara; and of rivers, I am the Ganga.

Verse 32

sargāṇām ādir antaśh cha madhyaṁ chaivāham arjuna
adhyātma-vidyā vidyānāṁ vādaḥ pravadatām aham

sargāṇām            ādiḥ             antaḥ    cha    madhyam    cha    eva       aham    arjuna
of all creations    the beginning    end      and    middle     and    indeed    I       Arjun
adhyātma-vidyā             vidyānām            vādaḥ                     pravadatām    aham
science of spirituality    amongst sciences    the logical conclusion    of debates    I
---

Of creatures, I am the beginning, the middle, and the end, O Arjuna. Of sciences, I am the science of the Self (of the individual and Universal Self). Of those who argue, I am the fair reasoning.

Verse 33

akṣharāṇām a-kāro ’smi dvandvaḥ sāmāsikasya cha
aham evākṣhayaḥ kālo dhātāhaṁ viśhvato-mukhaḥ

akṣharāṇām             a-kāraḥ                     asmi    dvandvaḥ    sāmāsikasya                      cha
amongst all letters    the beginning letter “A”    I am    the dual    amongst grammatical compounds    and
aham    eva     akṣhayaḥ    kālaḥ    dhātā                   aham    viśhwataḥ-mukhaḥ
I       only    endless     time     amongst the creators    I       Brahma
---

Of letters, I am the alphabet 'A'; of compound words, I am the dvandva (copulative); I am myself imperishable time; I am the creator, facing all sides.

Verse 34

mṛityuḥ sarva-haraśh chāham udbhavaśh cha bhaviṣhyatām
kīrtiḥ śhrīr vāk cha nārīṇāṁ smṛitir medhā dhṛitiḥ kṣhamā

mṛityuḥ    sarva-haraḥ      cha    aham    udbhavaḥ      cha    bhaviṣhyatām
death      all-devouring    and    I       the origin    and    those things that are yet to be
kīrtiḥ    śhrīḥ          vāk            cha    nārīṇām                       smṛitiḥ    medhā           dhṛitiḥ    kṣhamā
fame      prospective    fine speech    and    amongst feminine qualities    memory     intelligence    courage    forgiveness
---

I am also death, which snatches away all. I am the origin of all that will be born. Among women, I am fame, prosperity, speech, memory, intelligence, endurance, and forgiveness.

Verse 35

bṛihat-sāma tathā sāmnāṁ gāyatrī chhandasām aham
māsānāṁ mārga-śhīrṣho ’ham ṛitūnāṁ kusumākaraḥ

bṛihat-sāma       tathā    sāmnām                                gāyatrī               chhandasām               aham
the Brihatsama    also     amongst the hymns in the Sama Veda    the Gayatri mantra    amongst poetic meters    I
māsānām                 mārga-śhīrṣhaḥ                    aham    ṛitūnām           kusuma-ākaraḥ
of the twelve months    the month of November-December    I       of all seasons    spring
---

Of Saman hymns, I am the Brhatsaman; of meters, I am the Gayatri; of months, I am Margasira (Nov-Dec); and of seasons, I am the season of flowers.

Verse 36

dyūtaṁ chhalayatām asmi tejas tejasvinām aham
jayo ’smi vyavasāyo ’smi sattvaṁ sattvavatām aham

dyūtam      chhalayatām      asmi    tejaḥ           tejasvinām         aham
gambling    of all cheats    I am    the splendor    of the splendid    I
jayaḥ      asmi    vyavasāyaḥ      asmi    sattvam    sattva-vatām       aham
victory    I am    firm resolve    I am    virtue     of the virtuous    I
---

Of the fraudulent, I am gambling; I am the brilliance of the brilliant; I am victory, I am effort; I am the magnanimity of the magnanimous.

Verse 37

vṛiṣhṇīnāṁ vāsudevo ’smi pāṇḍavānāṁ dhanañjayaḥ
munīnām apyahaṁ vyāsaḥ kavīnām uśhanā kaviḥ

vṛiṣhṇīnām                            vāsudevaḥ                      asmi    pāṇḍavānām              dhanañjayaḥ
amongst the descendants of Vrishni    Krishna, the son of Vasudev    I am    amongst the Pandavas    Arjun, the conqueror of wealth
munīnām              api     aham    vyāsaḥ      kavīnām                       uśhanā          kaviḥ
amongst the sages    also    I       Ved Vyas    amongst the great thinkers    Shukracharya    the thinker
---

Of the Vrsnis, I am Vasudeva; of the Pandavas, I am Arjuna; of sages, I am Vyasa; and of seers, I am Usana (Sukra).

Verse 38

daṇḍo damayatām asmi nītir asmi jigīṣhatām
maunaṁ chaivāsmi guhyānāṁ jñānaṁ jñānavatām aham

daṇḍaḥ        damayatām                                  asmi    nītiḥ             asmi    jigīṣhatām
punishment    amongst means of preventing lawlessness    I am    proper conduct    I am    amongst those who seek victory
maunam     cha    eva     asmi    guhyānām           jñānam    jñāna-vatām    aham
silence    and    also    I am    amongst secrets    wisdom    in the wise    I
---

Of those who punish, I am the principle of punishment. Of those who seek victory, I am policy. Of secrets, I am also silence. And of the wise, I am wisdom.

Verse 39

yach chāpi sarva-bhūtānāṁ bījaṁ tad aham arjuna
na tad asti vinā yat syān mayā bhūtaṁ charācharam

yat      cha    api     sarva-bhūtānām          bījam              tat     aham    arjuna
which    and    also    of all living beings    generating seed    that    I       Arjun
na     tat     asti    vinā       yat      syāt         mayā    bhūtam      chara-acharam
not    that    is      without    which    may exist    me      creature    moving and nonmoving
---

I am also that which is the seed of all beings, O Arjuna. Nothing that moves or does not move exists without Me.

Verse 40

nānto ’sti mama divyānāṁ vibhūtīnāṁ parantapa
eṣha tūddeśhataḥ prokto vibhūter vistaro mayā

na     antaḥ    asti    mama    divyānām    vibhūtīnām        parantapa
not    end      is      my      divine      manifestations    Arjun, the conqueror of the enemies
eṣhaḥ    tu     uddeśhataḥ          proktaḥ     vibhūteḥ           vistaraḥ                   mayā
this     but    just one portion    declared    of (my) glories    the breath of the topic    by me
---

There is no limit to My divine manifestations. Here, I have briefly described the extent of such manifestations.

Verse 41

yad yad vibhūtimat sattvaṁ śhrīmad ūrjitam eva vā
tat tad evāvagachchha tvaṁ mama tejo ’nśha-sambhavam

yat yat     vibhūtimat    sattvam    śhrī-mat     ūrjitam     eva     vā
whatever    opulent       being      beautiful    glorious    also    or
tat tat     eva     avagachchha    tvam    mama    tejaḥ-anśha-sambhavam    anśha     sambhavam
all that    only    know           you     my      splendor                 a part    born of
---

Whatever being is possessed of power, or splendour, or energy, know that as coming from a fragment of My power.

Verse 42

atha vā bahunaitena kiṁ jñātena tavārjuna
viṣhṭabhyāham idaṁ kṛitsnam ekānśhena sthito jagat

athavā    bahunā      etena      kim     jñātena tava           arjuna
or        detailed    by this    what    can be known by you    Arjun
viṣhṭabhya             aham    idam    kṛitsnam    eka       anśhena     sthitaḥ        jagat
pervade and support    I       this    entire      by one    fraction    am situated    creation
---

But of what use is all this extensive knowledge to you, O Arjuna? I sustain this whole universe with only a fragment of My power.


Gita: Chap 10

Index  01  02  03  04  05  06  07  08  09  10  11  12  13  14  15  16  17  18