Gita: Chap 11

Index  01  02  03  04  05  06  07  08  09  10  11  12  13  14  15  16  17  18 


Verse 1

arjuna uvācha
mad-anugrahāya paramaṁ guhyam adhyātma-sanjñitam
yat tvayoktaṁ vachas tena moho ’yaṁ vigato mama

arjunaḥ uvācha
Arjun said
mat-anugrahāya             paramam    guhyam          adhyātma-sanjñitam
out of compassion to me    supreme    confidential    about spiritual knowledge
yat      tvayā     uktam     vachaḥ    tena       mohaḥ       ayam    vigataḥ         mama
which    by you    spoken    words     by that    illusion    this    is dispelled    my
---

Arjuna said, "To show favor to me, You have told me that most profound mystery concerning the Self; by that, this delusion of mine has been dispelled."

Verse 2

bhavāpyayau hi bhūtānāṁ śhrutau vistaraśho mayā
tvattaḥ kamala-patrākṣha māhātmyam api chāvyayam

bhava         apyayau          hi        bhūtānām                śhrutau       vistaraśhaḥ    mayā
appearance    disappearance    indeed    of all living beings    have heard    in detail      by me
tvattaḥ     kamala-patra-akṣha    māhātmyam    api     cha    avyayam
from you    lotus-eyed one        greatness    also    and    eternal
---

O Krsna, I have heard in detail about the origin and dissolution of all beings, which come from You, as well as Your immutable greatness.

Verse 3

evam etad yathāttha tvam ātmānaṁ parameśhvara
draṣhṭum ichchhāmi te rūpam aiśhwaraṁ puruṣhottama

evam    etat    yathā    āttha          tvam    ātmānam     parama-īśhvara
thus    this    as       have spoken    you     yourself    Supreme Lord
draṣhṭum    ichchhāmi    te      rūpam    aiśhwaram    puruṣha-uttama
to see      I desire     your    form     divine       Shree Krishna, the Supreme Divine Personality
---

O Supreme Lord, as You have described Yourself, so You are. I wish to behold Your divine form, O Supreme Person.

Verse 4

manyase yadi tach chhakyaṁ mayā draṣhṭum iti prabho
yogeśhvara tato me tvaṁ darśhayātmānam avyayam

manyase      yadi    tat     śhakyam     mayā     draṣhṭum     iti     prabho
you think    if      that    possible    by me    to behold    thus    Lord
yoga-īśhvara                 tataḥ    me       tvam    darśhaya    ātmānam     avyayam
Lord of all mystic powers    then     to me    you     reveal      yourself    imperishable
---

If you think, O Lord, that it can be seen by me, then, O Lord of Yoga, reveal Yourself fully to me.

Verse 5

śhrī-bhagavān uvācha
paśhya me pārtha rūpāṇi śhataśho ’tha sahasraśhaḥ
nānā-vidhāni divyāni nānā-varṇākṛitīni cha

śhrī-bhagavān uvācha
the Supreme Lord said
paśhya    me    pārtha                      rūpāṇi    śhataśhaḥ          atha    sahasraśhaḥ
behold    my    Arjun, the son of Pritha    forms     by the hundreds    and     thousands
nānā-vidhāni    divyāni    nānā       varṇa     ākṛitīni    cha
various         divine     various    colors    shapes      and
---

The Lord said, "Behold, O Arjuna, My forms, hundreds upon thousands, manifold, divine, varied in hue and shape."

Verse 6

paśhyādityān vasūn rudrān aśhvinau marutas tathā
bahūny adṛiṣhṭa-pūrvāṇi paśhyāśhcharyāṇi bhārata

paśhya    ādityān                       vasūn                rudrān                 aśhvinau                     marutaḥ                    tathā
behold    the (twelve) sons of Aditi    the (eight) Vasus    the (eleven) Rudras    the (twin) Ashvini Kumars    the (forty-nine) Maruts    and
bahūni    adṛiṣhṭa          pūrvāṇi    paśhya    āśhcharyāṇi    bhārata
many      never revealed    before     behold    marvels        Arjun, scion of the Bharatas
---

Behold, O Arjuna, the Adityas, the Vasus, the Rudras, the two Asvins, and the Maruts—many marvels never seen before.

Verse 7

ihaika-sthaṁ jagat kṛitsnaṁ paśhyādya sa-charācharam
mama dehe guḍākeśha yach chānyad draṣhṭum ichchhasi

iha     eka-stham             jagat           kṛitsnam    paśhya    adya    sa      chara         acharam
here    assembled together    the universe    entire      behold    now     with    the moving    the non- moving
mama    dehe            guḍākeśha                        yat         cha     anyat    draṣhṭum    ichchhasi
my      in this form    Arjun, the conqueror of sleep    whatever    also    else     to see      you wish
---

Behold here, O Arjuna, the entire universe with its mobile and immobile things, all centered in My body, and whatever else you desire to see.

Verse 8

na tu māṁ śhakyase draṣhṭum anenaiva sva-chakṣhuṣhā
divyaṁ dadāmi te chakṣhuḥ paśhya me yogam aiśhwaram

na     tu     mām    śhakyase    draṣhṭum    anena         eva     sva-chakṣhuṣhā
not    but    me     you can     to see      with these    even    with your physical eyes
divyam    dadāmi    te        chakṣhuḥ    paśhya    me    yogam aiśhwaram
divine    I give    to you    eyes        behold    my    majestic opulence
---

But you will not be able to see Me with your own eyes. I give you a divine eye, so behold My Lordly Yoga!

Verse 9

sañjaya uvācha
evam uktvā tato rājan mahā-yogeśhvaro hariḥ
darśhayām āsa pārthāya paramaṁ rūpam aiśhwaram

sañjayaḥ uvācha
Sanjay said
evam    uktvā            tataḥ    rājan    mahā-yoga-īśhvaraḥ         hariḥ
thus    having spoken    then     King     the Supreme Lord of Yog    Shree Krishna
darśhayām āsa    pārthāya    paramam    rūpam aiśhwaram
displayed        to Arjun    divine     opulence
---

Sanjaya said, "O King, having spoken, Sri Krishna, the great Lord of Yoga, then revealed to Arjuna the supreme, lordly form."

Verse 10

aneka-vaktra-nayanam anekādbhuta-darśhanam
aneka-divyābharaṇaṁ divyānekodyatāyudham

aneka    vaktra    nayanam    aneka    adbhuta      darśhanam
many     faces     eyes       many     wonderful    had a vision of
aneka    divya     ābharaṇam    divya     aneka    udyata      āyudham
many     divine    ornaments    divine    many     uplifted    weapons
---

With innumerable mouths and eyes, many marvelous aspects, numerous divine ornaments, and numerous divine weapons.

Verse 11

divya-mālyāmbara-dharaṁ divya-gandhānulepanam
sarvāśhcharya-mayaṁ devam anantaṁ viśhvato-mukham

divya     mālya       āmbara      dharam     divya     gandha        anulepanam
divine    garlands    garments    wearing    divine    fragrances    anointed with
sarva    āśhcharya-mayam    devam    anantam      viśhwataḥ    mukham
all      wonderful          Lord     unlimited    all sides    face
---

Wearing celestial garlands and raiments, anointed with divine perfumes, full of wonders, resplendent, boundless, and facing all directions.

Verse 12

divi sūrya-sahasrasya bhaved yugapad utthitā
yadi bhāḥ sadṛiśhī sā syād bhāsas tasya mahātmanaḥ

divi          sūrya    sahasrasya    bhavet    yugapat           utthitā
in the sky    suns     thousand      were      simultaneously    rising
yadi    bhāḥ        sadṛiśhī    sā      syāt        bhāsaḥ      tasya      mahā-ātmanaḥ
if      splendor    like        that    would be    splendor    of them    the great personality
---

If a thousand suns were to rise at once in the sky, the resulting splendour would be like the splendour of that mighty One.

Verse 13

tatraika-sthaṁ jagat kṛitsnaṁ pravibhaktam anekadhā
apaśhyad deva-devasya śharīre pāṇḍavas tadā

tatra    eka-stham                   jagat           kṛitsnam    pravibhaktam    anekadhā
there    established in one place    the universe    entire      divided         many
apaśhyat     deva-devasya          śharīre        pāṇḍavaḥ    tadā
could see    of the God of gods    in the body    Arjun       at that time
---

There, Arjuna beheld the whole universe, with its manifold divisions gathered together in one single spot within the body of the God of gods.

Verse 14

tataḥ sa vismayāviṣhṭo hṛiṣhṭa-romā dhanañjayaḥ
praṇamya śhirasā devaṁ kṛitāñjalir abhāṣhata

tataḥ    saḥ    vismaya-āviṣhṭaḥ    hṛiṣhṭa-romā                 dhanañjayaḥ
then     he     full of wonder      with hair standing on end    Arjun, the conqueror of wealth
praṇamya    śhirasā            devam       kṛita-añjaliḥ        abhāṣhata
bow down    with (his) head    the Lord    with folded hands    he addressed
---

Then, Arjuna, overcome with amazement, his hairs standing on end, bowed his head to the Lord and spoke with folded hands.

Verse 15

arjuna uvācha
paśhyāmi devāns tava deva dehe
sarvāns tathā bhūta-viśheṣha-saṅghān
brahmāṇam īśhaṁ kamalāsana-stham
ṛiṣhīnśh cha sarvān uragānśh cha divyān

arjunaḥ uvācha
Arjun said
paśhyāmi    devān           tava    deva    dehe
I behold    all the gods    your    Lord    within the body
sarvān    tathā         bhūta viśheṣha-saṅghān
all       as well as    hosts of different beings
brahmāṇam      īśham    kamala-āsana-stham
Lord Brahma    Shiv     seated on the lotus flower
ṛiṣhīn    cha    sarvān    uragān      cha    divyān
sages     and    all       serpents    and    divine
---

Arjuna said, "O Lord, I behold in Your body all the gods, and all the diverse hosts of beings—Brahma, Siva, who is in Brahma, the seers, and the lustrous snakes."

Verse 16

aneka-bāhūdara-vaktra-netraṁ
paśhyāmi tvāṁ sarvato ’nanta-rūpam
nāntaṁ na madhyaṁ na punas tavādiṁ
paśhyāmi viśhveśhvara viśhva-rūpa

aneka       bāhu    udara       vaktra    netram
infinite    arms    stomachs    faces     eyes
paśhyāmi    tvām    sarvataḥ              ananta-rūpam
I see       you     in every direction    inifinite forms
na antam       na     madhyam    na    punaḥ    tava    ādim
without end    not    middle     no    again    your    beginning
paśhyāmi    viśhwa-īśhwara              viśhwa-rūpa
I see       The Lord of the universe    universal form
---

With manifold arms, stomachs, mouths, and eyes, I behold Your infinite form on all sides. I see no end, no middle, nor the beginning of You, O Lord of the universe, O You of Universal Form.

Verse 17

kirīṭinaṁ gadinaṁ chakriṇaṁ cha
tejo-rāśhiṁ sarvato dīptimantam
paśhyāmi tvāṁ durnirīkṣhyaṁ samantād
dīptānalārka-dyutim aprameyam

kirīṭinam               gadinam      chakriṇam     cha
adorned with a crown    with club    with discs    and
tejaḥ-rāśhim         sarvataḥ      dīpti-mantam
abode of splendor    everywhere    shining
paśhyāmi    tvām    durnirīkṣhyam             samantāt
I see       you     difficult to look upon    in all directions
dīpta-anala     arka            dyutim        aprameyam
blazing fire    like the sun    effulgence    immeasurable
---

I behold You as a mass of light, shining everywhere, with a diadem, mace, and discus, hard to behold, blazing like a burning fire and the sun, and immeasurable.

Verse 18

tvam akṣharaṁ paramaṁ veditavyaṁ
tvam asya viśhvasya paraṁ nidhānam
tvam avyayaḥ śhāśhvata-dharma-goptā
sanātanas tvaṁ puruṣho mato me

tvam    akṣharam            paramam              veditavyam
you     the imperishable    the supreme being    worthy of being known
tvam    asya       viśhwasya          param      nidhānam
you     of this    of the creation    supreme    support
tvam    avyayaḥ    śhāśhvata-dharma-goptā
you     eternal    protector of the eternal religion
sanātanaḥ      tvam    puruṣhaḥ                     mataḥ me
everlasting    you     the Supreme Divine Person    my opinion
---

You are the Imperishable, Supreme One to be realized. You are the Supreme Substratum of this universe. You are immutable, the guardian of the eternal law; I know You are the Supreme Person who is everlasting.

Verse 19

anādi-madhyāntam ananta-vīryam
ananta-bāhuṁ śhaśhi-sūrya-netram
paśhyāmi tvāṁ dīpta-hutāśha-vaktraṁ
sva-tejasā viśhvam idaṁ tapantam

anādi-madhyāntam    ananta-vīryam
null                null
ananta-bāhuṁ    śhaśhi-sūrya-netram
null            null
paśhyāmi    tvāṁ    dīpta-hutāśha-vaktraṁ
null        null    null
sva-tejasā    viśhvam    idaṁ    tapantam
null          null       null    null
---

I behold You as having no beginning, middle, or end; Your might is infinite. You are endowed with an innumerable number of arms. The sun and moon are Your eyes, and Your mouth emits burning fire. With Your own radiance, You are warning the entire universe.

Verse 20

dyāv ā-pṛithivyor idam antaraṁ hi
vyāptaṁ tvayaikena diśhaśh cha sarvāḥ
dṛiṣhṭvādbhutaṁ rūpam ugraṁ tavedaṁ
loka-trayaṁ pravyathitaṁ mahātman

dyau-ā-pṛithivyoḥ           idam    antaram          hi
between heaven and earth    this    space between    indeed
vyāptam     tvayā     ekena    diśhaḥ        cha    sarvāḥ
pervaded    by you    alone    directions    and    all
dṛiṣhṭvā    adbhutam    rūpam    ugram       tava    idam
seeing      wondrous    form     terrible    your    this
loka      trayam    pravyathitam    mahā-ātman
worlds    three     trembling       The greatest of all beings
---

You alone have pervaded the interspace between heaven and earth, and all the quarters. Beholding your marvelous and terrible form, O Mahatman, the three worlds are greatly overwhelmed with fear.

Verse 21

amī hi tvāṁ sura-saṅghā viśhanti
kechid bhītāḥ prāñjalayo gṛiṇanti
svastīty uktvā maharṣhi-siddha-saṅghāḥ
stuvanti tvāṁ stutibhiḥ puṣhkalābhiḥ

amī      hi        tvām    sura-saṅghāḥ                  viśhanti
these    indeed    you     assembly of celestial gods    are entering
kechit    bhītāḥ     prāñjalayaḥ          gṛiṇanti
some      in fear    with folded hands    praise
svasti        iti     uktvā       mahā-ṛiṣhi     siddha-saṅghāḥ
auspicious    thus    reciting    great sages    perfect beings
stuvanti         tvām    stutibhiḥ       puṣhkalābhiḥ
are extolling    you     with prayers    hymns
---

Verily, the hosts of Devas enter into You. Some, in fear, extol You with clasped hands, crying "Hail!" The bands of great seers and Siddhas praise You with meaningful hymns.

Verse 22

rudrādityā vasavo ye cha sādhyā
viśhve ’śhvinau marutaśh choṣhmapāśh cha
gandharva-yakṣhāsura-siddha-saṅghā
vīkṣhante tvāṁ vismitāśh chaiva sarve

rudra                  ādityāḥ        vasavaḥ      ye       cha    sādhyāḥ
a form of Lord Shiv    the Adityas    the Vasus    these    and    the Sadhyas
viśhve             aśhvinau              marutaḥ       cha    uṣhma-pāḥ        cha
the Vishvadevas    the Ashvini kumars    the Maruts    and    the ancestors    and
gandharva     yakṣha         asura         siddha                  saṅghāḥ
Gandharvas    the Yakshas    the demons    the perfected beings    the assemblies
vīkṣhante        tvām    vismitāḥ     cha    eva       sarve
are beholding    you     in wonder    and    verily    all
---

The Rudras, the Adityas, the Vasus, the Sadhyas, the Visvas, the Asvins, the Maruts, and the Manes, as well as the hosts of Gandharvas, Yaksas, Asuras, and Siddhas—all gaze upon You in amazement.

Verse 23

rūpaṁ mahat te bahu-vaktra-netraṁ
mahā-bāho bahu-bāhūru-pādam
bahūdaraṁ bahu-danṣhṭrā-karālaṁ
dṛiṣhṭvā lokāḥ pravyathitās tathāham

rūpam    mahat          te      bahu    vaktra    netram
form     magnificent    your    many    mouths    eyes
mahā-bāho            bahu    bāhu    ūru       pādam
mighty-armed Lord    many    arms    thighs    legs
bahu-udaram      bahu-danṣhṭrā    karālam
many stomachs    many teeth       terrifying
dṛiṣhṭvā    lokāḥ             pravyathitāḥ       tathā      aham
seeing      all the worlds    terror-stricken    so also    I
---

Beholding Your great form with many mouths and eyes, many arms, thighs, and feet, many stomachs, and terrible with many teeth, the worlds tremble, and I too quake, O mighty-armed one.

Verse 24

nabhaḥ-spṛiśhaṁ dīptam aneka-varṇaṁ
vyāttānanaṁ dīpta-viśhāla-netram
dṛiṣhṭvā hi tvāṁ pravyathitāntar-ātmā
dhṛitiṁ na vindāmi śhamaṁ cha viṣhṇo

nabhaḥ-spṛiśham     dīptam       aneka    varṇam
touching the sky    effulgent    many     colors
vyātta    ānanam    dīpta      viśhāla     netram
open      mouths    blazing    enormous    eyes
dṛiṣhṭvā    hi        tvām    pravyathitāntar-ātmā
seeing      indeed    you     my heart is trembling with fear
dhṛitim     na     vindāmi    śhamam          cha    viṣhṇo
firmness    not    I find     mental peace    and    Lord Vishnu
---

When I behold You touching the Supreme Heaven, shining, multicolored, with yawning mouths and large, resplendent eyes, my inner being trembles in fear. I am unable to find support or peace, O Vishnu.

Verse 25

danṣhṭrā-karālāni cha te mukhāni
dṛiṣhṭvaiva kālānala-sannibhāni
diśho na jāne na labhe cha śharma
prasīda deveśha jagan-nivāsa

danṣhṭrā    karālāni    cha    te      mukhāni
teeth       terrible    and    your    mouths
dṛiṣhṭvā       eva       kāla-anala                  sannibhāni
having seen    indeed    the fire of annihilation    resembling
diśhaḥ            na     jāne    na     labhe       cha    śharma
the directions    not    know    not    I obtain    and    peace
prasīda       deva-īśha            jagat-nivāsa
have mercy    The Lord of lords    The shelter of the universe
---

Viewing Your mouths, presenting awe-generating fangs and looking like the consuming fire of final destruction, I know not the quarters of the globe nor do I find repose. Be gracious, O Lord of the Devas! O Abode of the universe!

Verse 26

amī cha tvāṁ dhṛitarāśhtrasya putrāḥ
sarve sahaivāvani-pāla-saṅghaiḥ
bhīṣhmo droṇaḥ sūta-putras tathāsau
sahāsmadīyair api yodha-mukhyaiḥ
vaktrāṇi te tvaramāṇā viśhanti
danṣhṭrā-karālāni bhayānakāni
kechid vilagnā daśhanāntareṣhu
sandṛiśhyante chūrṇitair uttamāṅgaiḥ

amī      cha    tvām    dhṛitarāśhtrasya    putrāḥ
these    and    you     of Dhritarashtra    sons
sarve    saha    eva     avani-pāla            sanghaiḥ
all      with    even    their allied kings    assembly
bhīṣhmaḥ    droṇaḥ         sūta-putraḥ    tathā       asau
Bheeshma    Dronacharya    Karna          and also    this
saha    asmadīyaiḥ       api     yodha-mukhyaiḥ
with    from our side    also    generals
vaktrāṇi    te      tvaramāṇāḥ    viśhanti
mouths      your    rushing       enter
danṣhṭrā    karālāni    bhayānakāni
teeth       terrible    fearsome
kechit    vilagnāḥ         daśhana-antareṣhu
some      getting stuck    between the teeth
sandṛiśhyante    chūrṇitaiḥ         uttama-aṅgaiḥ
are seen         getting smashed    heads
---

All these sons of Dhrtarastra, together with the hosts of monarchs, Bhisma, Drona, and Karna, along with the leading warriors of our side,

Verse 27

vaktrāṇi te  tvaramāṇā   viśanti daṁṣṭrā-karālāni    bhayānakāni kecid   vilagnā daśanāntareṣu   sandṛśyante cūrṇitair   uttamāṅgaiḥ

vaktrāṇi    te      tvaramāṇāḥ    viśanti     daṁṣṭrā    karālāni    bhayānakāni     kecit           vilagnāḥ          daśanāntareṣu        sandṛśyante    cūrṇitaiḥ    uttama-aṅgaiḥ
mouths      Your    fearful       entering    teeth      terrible    very fearful    some of them    being attacked    between the teeth    being seen     smashed      by the head
---

Hasten to enter Your fearful mouths with terrible fangs, crushing some of those caught between the teeth to powder.

Verse 28

yathā nadīnāṁ bahavo ’mbu-vegāḥ
samudram evābhimukhā dravanti
tathā tavāmī nara-loka-vīrā
viśhanti vaktrāṇy abhivijvalanti

yathā    nadīnām          bahavaḥ    ambu-vegāḥ
as       of the rivers    many       water waves
samudram     eva       abhimukhāḥ    dravanti
the ocean    indeed    toward        flowing rapidly
tathā        tava    amī      nara-loka-vīrāḥ
similarly    your    these    kings of human society
viśhanti    vaktrāṇi    abhivijvalanti
enter       mouths      blazing
---

As many torrents of rivers flow towards the ocean, so do these heroes of the world of men enter into Your flaming mouths.

Verse 29

yathā pradīptaṁ jvalanaṁ pataṅgā
viśhanti nāśhāya samṛiddha-vegāḥ
tathaiva nāśhāya viśhanti lokās
tavāpi vaktrāṇi samṛiddha-vegāḥ

yathā    pradīptam    jvalanam    pataṅgāḥ
as       blazing      fire        moths
viśhanti    nāśhāya           samṛiddha vegāḥ
enter       to be perished    with great speed
tathā eva    nāśhāya           viśhanti    lokāḥ
similarly    to be perished    enter       these people
tava    api     vaktrāṇi    samṛiddha-vegāḥ
your    also    mouths      with great speed
---

As moths rush swiftly into a blazing fire, leading to their destruction, so do these men swiftly rush into Your mouths, leading to their destruction.

Verse 30

lelihyase grasamānaḥ samantāl
lokān samagrān vadanair jvaladbhiḥ
tejobhir āpūrya jagat samagraṁ
bhāsas tavogrāḥ pratapanti viṣhṇo

lelihyase          grasamānaḥ    samantāt
you are licking    devouring     on all sides
lokān     samagrān    vadanaiḥ       jvaladbhiḥ
worlds    all         with mouths    blazing
tejobhiḥ         āpūrya         jagat           samagram
by effulgence    filled with    the universe    all
bhāsaḥ    tava    ugrāḥ     pratapanti    viṣhṇo
rays      your    fierce    scorching     Lord Vishnu
---

Devouring all the worlds on every side with your flaming mouths, you lick them up. Your fiery rays, filling the whole universe with their radiance, scorch it, O Vishnu.

Verse 31

ākhyāhi me ko bhavān ugra-rūpo
namo ’stu te deva-vara prasīda
vijñātum ichchhāmi bhavantam ādyaṁ
na hi prajānāmi tava pravṛittim

ākhyāhi    me    kaḥ    bhavān    ugra-rūpaḥ
tell       me    who    you       fierce form
namaḥ astu    te        deva-vara      prasīda
I bow         to you    God of gods    be merciful
vijñātum    ichchhāmi    bhavantam    ādyam
to know     I wish       you          the primeval
na     hi         prajānāmi     tava    pravṛittim
not    because    comprehend    your    workings
---

Tell me, who are You with this terrible form? Salutations to You, O Supreme God. Be gracious to me. I desire to know You, the Primal One. I do not know Your activities.

Verse 32

śhrī-bhagavān uvācha
kālo ’smi loka-kṣhaya-kṛit pravṛiddho
lokān samāhartum iha pravṛittaḥ
ṛite ’pi tvāṁ na bhaviṣhyanti sarve
ye ’vasthitāḥ pratyanīkeṣhu yodhāḥ

śhrī-bhagavān uvācha
the Supreme Lord said
kālaḥ    asmi    loka-kṣhaya-kṛit                           pravṛiddhaḥ
time     I am    the source of destruction of the worlds    mighty
lokān         samāhartum      iha           pravṛittaḥ
the worlds    annihilation    this world    participation
ṛite       api     tvām    na bhaviṣhyanti         sarve
without    even    you     shall cease to exist    all
ye     avasthitāḥ    prati-anīkeṣhu          yodhāḥ
who    arrayed       in the opposing army    the warriors
---

The Lord said, "I am the world-destroying Time. Manifesting myself fully, I have begun to destroy the worlds here. Even without you, none of the warriors arrayed in the hostile ranks will survive."

Verse 33

tasmāt tvam uttiṣhṭha yaśho labhasva
jitvā śhatrūn bhuṅkṣhva rājyaṁ samṛiddham
mayaivaite nihatāḥ pūrvam eva
nimitta-mātraṁ bhava savya-sāchin

tasmāt       tvam    uttiṣhṭha    yaśhaḥ    labhasva
therefore    you     arise        honor     attain
jitvā      śhatrūn    bhuṅkṣhva    rājyam     samṛiddham
conquer    foes       enjoy        kingdom    prosperous
mayā     eva       ete      nihatāḥ    pūrvam
by me    indeed    these    slain      already
eva nimitta-mātram    bhava     savya-sāchin
only an instrument    become    Arjun, the one who can shoot arrows with both hands
---

Therefore, arise, win glory. Conquering your foes, enjoy a prosperous kingdom. By Me they have already been slain. You be merely an instrument, O Arjuna, you great archer!

Verse 34

droṇaṁ cha bhīṣhmaṁ cha jayadrathaṁ cha
karṇaṁ tathānyān api yodha-vīrān
mayā hatāṁs tvaṁ jahi mā vyathiṣhṭhā
yudhyasva jetāsi raṇe sapatnān

droṇam         cha    bhīṣhmam    cha    jayadratham    cha
Dronacharya    and    Bheeshma    and    Jayadratha     and
karṇam    tathā    anyān     api     yodha-vīrān
Karn      also     others    also    brave warriors
mayā     hatān             tvam    jahi    mā     vyathiṣhṭhāḥ
by me    already killed    you     slay    not    be disturbed
yudhyasva    jetā asi                   raṇe         sapatnān
fight        you shall be victorious    in battle    enemies
---

Slay Drona, Bhisma, Jayadratha, Karna, as well as other mighty warriors who have been doomed by Me. Do not feel distressed. Fight; you shall conquer your rivals in the battle.

Verse 35

sañjaya uvācha
etach chhrutvā vachanaṁ keśhavasya
kṛitāñjalir vepamānaḥ kirīṭī
namaskṛitvā bhūya evāha kṛiṣhṇaṁ
sa-gadgadaṁ bhīta-bhītaḥ praṇamya

sañjayaḥ uvācha
Sanjay said
etat    śhrutvā    vachanam    keśhavasya
thus    hearing    words       of Shree Krishna
kṛita-añjaliḥ        vepamānaḥ    kirītī
with joined palms    trembling    the crowned one, Arjun
namaskṛitvā          bhūyaḥ    eva       āha      kṛiṣhṇam
with palms joined    again     indeed    spoke    to Shree Krishna
sa-gadgadam             bhīta-bhītaḥ             praṇamya
in a faltering voice    overwhelmed with fear    bowed down
---

Sanjaya said, Having heard this speech of Krsna, Arjuna did Him obeisance; and trembling with awe, he bowed down again, and with folded palms, his voice choked with emotion, he spoke to Krsna.

Verse 36

arjuna uvācha
sthāne hṛiṣhīkeśha tava prakīrtyā
jagat prahṛiṣhyaty anurajyate cha
rakṣhānsi bhītāni diśho dravanti
sarve namasyanti cha siddha-saṅghāḥ

arjunaḥ uvācha
Arjun said
sthāne           hṛiṣhīka-īśha                              tava    prakīrtyā
it is but apt    Shree Krishna, the master of the senses    your    in praise
jagat           prahṛiṣhyati    anurajyate     cha
the universe    rejoices        be enamored    and
rakṣhānsi     bhītāni      diśhaḥ               dravanti
the demons    fearfully    in all directions    flee
sarve    namasyanti    cha    siddha-saṅghāḥ
all      bow down      and    hosts of perfected saints
---

Arjuna said, Rightly it is, O Krsna, that Your praise should move the world to joy and love. The rakshasas flee in fear on all sides, and all the hosts of siddhas bow down to You.

Verse 37

kasmāch cha te na nameran mahātman
garīyase brahmaṇo ’py ādi-kartre
ananta deveśha jagan-nivāsa
tvam akṣharaṁ sad-asat tat paraṁ yat

kasmāt    cha    te     na nameran                  mahā-ātman
why       and    you    should they not bow down    The Great one
garīyase           brahmaṇaḥ      api     ādi-kartre
who are greater    than Brahma    even    to the original creator
ananta               deva-īśha              jagat-nivāsa
The limitless One    Lord of the devatās    Refuge of the universe
tvam    akṣharam            sat-asat                     tat     param     yat
you     the imperishable    manifest and non-manifest    that    beyond    which
---

(a) And why should they not, O Mahatma, bow down to You who are great, being the first Creator, even of Brahma?
(b) O Infinite, Lord of gods, O You who have the universe as Your abode! You are the imperishable individual self, the existent and the non-existent, and that which is beyond both.

Verse 38

tvam ādi-devaḥ puruṣhaḥ purāṇas
tvam asya viśhvasya paraṁ nidhānam
vettāsi vedyaṁ cha paraṁ cha dhāma
tvayā tataṁ viśhvam ananta-rūpa

tvam    ādi-devaḥ                  puruṣhaḥ       purāṇaḥ
you     the original Divine God    personality    primeval
tvam    asya         viśhwasya    param      nidhānam
you     of (this)    universe     Supreme    resting place
vettā         asi        vedyam                     cha    param      cha    dhāma
the knower    you are    the object of knowledge    and    Supreme    and    Abode
tvayā     tatam       viśhwam         ananta-rūpa
by you    pervaded    the universe    posessor of infinite forms
---

(a) You are the Primal God and the Ancient One. You are the Supreme resting place of the universe...
(b)...You are the Knower and the object of knowledge, and the Supreme Abode. Through You, O infinite of form, is this universe pervaded.

Verse 39

vāyur yamo ’gnir varuṇaḥ śhaśhāṅkaḥ
prajāpatis tvaṁ prapitāmahaśh cha
namo namas te ’stu sahasra-kṛitvaḥ
punaśh cha bhūyo ’pi namo namas te

vāyuḥ              yamaḥ               agniḥ              varuṇaḥ             śhaśha-aṅkaḥ
the god of wind    the god of death    the god of fire    the god of water    the moon-God
prajāpatiḥ    tvam    prapitāmahaḥ             cha
Brahma        you     the great-grandfather    and
namaḥ             namaḥ             te          astu            sahasra-kṛitvaḥ
my salutations    my salutations    unto you    let there be    a thousand times
punaḥ cha    bhūyaḥ    api     namaḥ                        namaḥ te
and again    again     also    (offering) my salutations    offering my salutations unto you
---

(a) You are Yayu, Yama, Agni, Varuna, Sashanka, Prajapati, and the great-grandsire.
(b) Hail to You a thousand times! Hail to You again and yet again!

Verse 40

namaḥ purastād atha pṛiṣhṭhatas te
namo ’stu te sarvata eva sarva
ananta-vīryāmita-vikramas tvaṁ
sarvaṁ samāpnoṣhi tato ’si sarvaḥ

namaḥ                   purastāt          atha    pṛiṣhṭhataḥ    te
offering salutations    from the front    and     the rear       to you
namaḥ astu                te        sarvataḥ          eva       sarva
I offer my salutations    to you    from all sides    indeed    all
ananta-vīrya      amita-vikramaḥ              tvam
infinite power    infinite valor and might    you
sarvam        samāpnoṣhi    tataḥ    asi          sarvaḥ
everything    pervade       thus     (you) are    everything
---

(a) Salutations to You from before and behind! Salutations to You from all sides, O All!৷৷.
(b) ৷৷. O You of infinite prowess and heroic action, which are measureless! You pervade all beings, and therefore, You are all.

Verse 41

sakheti matvā prasabhaṁ yad uktaṁ
he kṛiṣhṇa he yādava he sakheti
ajānatā mahimānaṁ tavedaṁ
mayā pramādāt praṇayena vāpi

sakhā     iti    matvā       prasabham         yat         uktam
friend    as     thinking    presumptuously    whatever    addressed
he kṛiṣhṇa         he yādava                                         he sakhe          iti
O Shree Krishna    O Shree Krishna, who was born in the Yadu clan    O my dear mate    thus
ajānatā         mahimānam    tava    idam
in ignorance    majesty      your    this
mayā     pramādāt             praṇayena           vā api
by me    out of negligence    out of affection    or else
---

Unaware of Your majesty, and either out of negligence or love, or considering You to be a friend, whatever I have said rudely, such as 'O Krsna, O Yadava, O Comrade,'

Verse 42

yach chāvahāsārtham asat-kṛito ’si
vihāra-śhayyāsana-bhojaneṣhu
eko ’tha vāpy achyuta tat-samakṣhaṁ
tat kṣhāmaye tvām aham aprameyam

yat         cha     avahāsa-artham    asat-kṛitaḥ        asi
whatever    also    humorously        disrespectfully    you were
vihāra           śhayyā           āsana            bhojaneṣhu
while at play    while resting    while sitting    while eating
ekaḥ            athavā    api     achyuta                        tat-samakṣham
(when) alone    or        even    Krishna, the infallible one    before others
tat         kṣhāmaye               tvām        aham    aprameyam
all that    beg for forgiveness    from you    I       immeasurable
---

And whatever disrespect has been shown to You in jest, while playing, resting, sitting, or eating, whether alone or in the presence of others, O Acyuta—I implore You for forgiveness, You who are incomprehensible.

Verse 43

pitāsi lokasya charācharasya
tvam asya pūjyaśh cha gurur garīyān
na tvat-samo ’sty abhyadhikaḥ kuto ’nyo
loka-traye ’py apratima-prabhāva

pitā          asi        lokasya                   chara     acharasya
the father    you are    of the entire universe    moving    nonmoving
tvam    asya       pūjyaḥ         cha    guruḥ               garīyān
you     of this    worshipable    and    spiritual master    glorious
na     tvat-samaḥ      asti    abhyadhikaḥ    kutaḥ      anyaḥ
not    equal to you    is      greater        who is?    other
loka-traye             api     apratima-prabhāva
in the three worlds    even    possessor of incomparable power
---

You are the father of this world, of all that moves and does not move. You are its teacher and the one most worthy of reverence. There is none equal to You. How then could there be in the three worlds another greater than You, O Being of matchless greatness?

Verse 44

tasmāt praṇamya praṇidhāya kāyaṁ
prasādaye tvām aham īśham īḍyam
piteva putrasya sakheva sakhyuḥ
priyaḥ priyāyārhasi deva soḍhum

tasmāt       praṇamya       praṇidhāya     kāyam
therefore    bowing down    prostrating    the body
prasādaye           tvām    aham    īśham               īḍyam
to implore grace    your    I       the Supreme Lord    adorable
pitā      iva    putrasya      sakhā     iva    sakhyuḥ
father    as     with a son    friend    as     with a friend
priyaḥ     priyāyāḥ            arhasi        deva    soḍhum
a lover    with the beloved    you should    Lord    forgive
---

Therefore, bowing down and prostrating my body, I implore Your mercy, O adorable Lord. As a father listens to his son or a friend to his friend, it is fitting, O Lord, that You, who are dear to me, should bear with me who am dear to You.

Verse 45

adṛiṣhṭa-pūrvaṁ hṛiṣhito ’smi dṛiṣhṭvā
bhayena cha pravyathitaṁ mano me
tad eva me darśhaya deva rūpaṁ
prasīda deveśha jagan-nivāsa

adṛiṣhṭa-pūrvam                        hṛiṣhitaḥ    asmi    dṛiṣhṭvā
that which has not been seen before    great joy    I am    having seen
bhayena      cha    pravyathitam    manaḥ    me
with fear    yet    trembles        mind     my
tat     eva          me       darśhaya    deva    rūpam
that    certainly    to me    show        Lord    form
prasīda              deva-īśha      jagat-nivāsa
please have mercy    God of gods    abode of the universe
---

Seeing something never seen before, I am delighted. But my mind is also filled with awe. Show me, O Lord! Your other form. O Lord of the gods! Be gracious, O Abode of the universe!

Verse 46

kirīṭinaṁ gadinaṁ chakra-hastam
ichchhāmi tvāṁ draṣhṭum ahaṁ tathaiva
tenaiva rūpeṇa chatur-bhujena
sahasra-bāho bhava viśhva-mūrte

kirīṭinam            gadinam              chakra-hastam
wearing the crown    carrying the mace    disc in hand
ichchhāmi    tvām    draṣhṭum    aham    tathā eva
I wish       you     to see      I       similarly
tena eva    rūpeṇa    chatuḥ-bhujena
in that     form      four-armed
sahasra-bāho          bhava    viśhwa-mūrte
thousand-armed one    be       universal form
---

I wish to see You ever as before, with crown and mace and discus in hand. Assume again that four-armed shape, O Thou the thousand-armed, of Universal Form!

Verse 47

śhrī-bhagavān uvācha
mayā prasannena tavārjunedaṁ
rūpaṁ paraṁ darśhitam ātma-yogāt
tejo-mayaṁ viśhvam anantam ādyaṁ
yan me tvad anyena na dṛiṣhṭa-pūrvam

śhrī-bhagavān uvācha
the Blessed Lord said
mayā     prasannena       tava        arjuna    idam
by me    being pleased    with you    Arjun     this
rūpam    param     darśhitam    ātma-yogāt
form     divine    shown        by my Yogmaya power
tejaḥ-mayam    viśhwam    anantam      ādyam
resplendent    cosmic     unlimited    primeval
yat      me    tvat anyena       na dṛiṣhṭa-pūrvam
which    my    other than you    no one has ever seen
---

The Lord said, "By My grace, O Arjuna, this Supreme Form, luminous, universal, infinite, and primal—never seen before by anyone but you—has been revealed to you through My own free will."

Verse 48

na veda-yajñādhyayanair na dānair
na cha kriyābhir na tapobhir ugraiḥ
evaṁ-rūpaḥ śhakya ahaṁ nṛi-loke
draṣhṭuṁ tvad anyena kuru-pravīra

na     veda-yajña                     adhyayanaiḥ              na     dānaiḥ
not    by performance of sacrifice    by study of the Vedas    nor    by charity
na     cha    kriyābhiḥ     na     tapobhiḥ          ugraiḥ
nor    and    by rituals    not    by austerities    severe
evam-rūpaḥ      śhakyaḥ     aham    nṛi-loke
in this form    possible    I       in the world of the mortals
draṣhṭum      tvat        anyena        kuru-pravīra
to be seen    than you    by another    the best of the Kuru warriors
---

Neither through the study of the Vedas, nor by sacrifices, nor by recitations of the scriptures, nor by gifts, nor by rituals, nor by strict austerities can I be realized in a form like this in the world of men by anyone else but you. O Arjuna!

Verse 49

mā te vyathā mā cha vimūḍha-bhāvo
dṛiṣhṭvā rūpaṁ ghoram īdṛiṅ mamedam
vyapeta-bhīḥ prīta-manāḥ punas tvaṁ
tad eva me rūpam idaṁ prapaśhya

mā te               vyathā    mā     cha    vimūḍha-bhāvaḥ
you shout not be    afraid    not    and    bewildered state
dṛiṣhṭvā     rūpam    ghoram      īdṛik    mama       idam
on seeing    form     terrible    such     of mine    this
vyapeta-bhīḥ      prīta-manāḥ      punaḥ    tvam
free from fear    cheerful mind    again    you
tat eva      me    rūpam    idam    prapaśhya
that very    my    form     this    behold
---

You need not fear any longer, nor be perplexed, looking upon this awe-inspiring form of Mine. Free from fear and with a gladdened heart, behold once again that other form of Mine.

Verse 50

sañjaya uvācha
ity arjunaṁ vāsudevas tathoktvā
svakaṁ rūpaṁ darśhayām āsa bhūyaḥ
āśhvāsayām āsa cha bhītam enaṁ
bhūtvā punaḥ saumya-vapur mahātmā

sañjayaḥ uvācha
Sanjay said
iti     arjunam     vāsudevaḥ                      tathā          uktvā
thus    to Arjun    Krishna, the son of Vasudev    in that way    having spoken
svakam          rūpam    darśhayām āsa    bhūyaḥ
his personal    form     displayed        again
āśhvāsayām āsa    cha    bhītam        enam
consoled          and    frightened    him
bhūtvā      punaḥ    saumya-vapuḥ                   mahā-ātmā
becoming    again    the gentle (two-armed) form    the compassionate
---

Sanjaya said, Having thus spoken to Arjuna, Sri Krsna once more revealed His own form. The Mahatman, assuming a benign form again, reassured him who had been struck with awe.

Verse 51

arjuna uvācha
dṛiṣhṭvedaṁ mānuṣhaṁ rūpaṁ tava saumyaṁ janārdana
idānīm asmi saṁvṛittaḥ sa-chetāḥ prakṛitiṁ gataḥ

arjunaḥ uvācha
Arjun said
dṛiṣhṭvā    idam    mānuṣham    rūpam    tava    saumyam    janārdana
seeing      this    human       form     your    gentle     he who looks after the public, Krishna
idānīm    asmi    saṁvṛittaḥ    sa-chetāḥ     prakṛitim       gataḥ
now       I am    composed      in my mind    to normality    have become
---

Arjuna said, "Having beheld Your human and pleasing form, O Krsna, I am now composed in mind and have been restored to my normal nature."

Verse 52

śhrī-bhagavān uvācha
su-durdarśham idaṁ rūpaṁ dṛiṣhṭavān asi yan mama
devā apy asya rūpasya nityaṁ darśhana-kāṅkṣhiṇaḥ

śhrī-bhagavān uvācha
the Supreme Lord said
su-durdarśham                      idam    rūpam    dṛiṣhṭavān asi         yat      mama
exceedingly difficult to behold    this    form     that you are seeing    which    of mine
devāḥ                 api     asya    rūpasya    nityam       darśhana-kāṅkṣhiṇaḥ
the celestial gods    even    this    form       eternally    aspiring to see
---

The Lord said, "It is very hard to behold this form of Mine which you have seen. Even the gods everlong to behold this form."

Verse 53

nāhaṁ vedair na tapasā na dānena na chejyayā
śhakya evaṁ-vidho draṣhṭuṁ dṛiṣhṭavān asi māṁ yathā

na       aham    vedaiḥ                   na       tapasā                 na       dānena        na       cha     ijyayā
never    I       by study of the Vedas    never    by serious penances    never    by charity    never    also    by worship
śhakyaḥ           evam-vidhaḥ    draṣhṭum    dṛiṣhṭavān    asi        mām    yathā
it is possible    like this      to see      seeing        you are    me     as
---

Sri Krishna says, "I cannot be seen in such a form as You have seen Me, not by the Vedas, nor by austerities, nor by gifts, nor by sacrifice."

Verse 54

bhaktyā tv ananyayā śhakya aham evaṁ-vidho ’rjuna
jñātuṁ draṣhṭuṁ cha tattvena praveṣhṭuṁ cha parantapa

bhaktyā        tu       ananyayā     śhakyaḥ     aham    evam-vidhaḥ    arjuna
by devotion    alone    unalloyed    possible    I       like this      Arjun
jñātum         draṣhṭum      cha    tattvena    praveṣhṭum                       cha    parantapa
to be known    to be seen    and    truly       to enter into (union with me)    and    scorcher of foes
---

But by single-minded devotion, O Arjuna, it is possible to truly know, to see, and to enter into Me, who am of this form, O harasser of foes.

Verse 55

mat-karma-kṛin mat-paramo mad-bhaktaḥ saṅga-varjitaḥ
nirvairaḥ sarva-bhūteṣhu yaḥ sa mām eti pāṇḍava

mat-karma-kṛit                mat-paramaḥ                   mat-bhaktaḥ      saṅga-varjitaḥ
perform duties for my sake    considering me the Supreme    devoted to me    free from attachment
nirvairaḥ         sarva-bhūteṣhu         yaḥ    saḥ    mām      eti      pāṇḍava
without malice    toward all entities    who    he     to me    comes    Arjun, the son of Pandu
---

Whoever works for Me, regards Me as the highest and is devoted to Me, free from attachment and without animosity towards any creature, they come to Me, O Arjuna.


Gita: Chap 11

Index  01  02  03  04  05  06  07  08  09  10  11  12  13  14  15  16  17  18