Verse 1
arjuna uvācha
mad-anugrahāya paramaṁ guhyam adhyātma-sanjñitam
yat tvayoktaṁ vachas tena moho ’yaṁ vigato mama
arjunaḥ uvācha
Arjun said
mat-anugrahāya paramam guhyam adhyātma-sanjñitam
out of compassion to me supreme confidential about spiritual knowledge
yat tvayā uktam vachaḥ tena mohaḥ ayam vigataḥ mama
which by you spoken words by that illusion this is dispelled my
---
Arjuna said, "To show favor to me, You have told me that most profound mystery concerning the Self; by that, this delusion of mine has been dispelled."
Verse 2
bhavāpyayau hi bhūtānāṁ śhrutau vistaraśho mayā
tvattaḥ kamala-patrākṣha māhātmyam api chāvyayam
bhava apyayau hi bhūtānām śhrutau vistaraśhaḥ mayā
appearance disappearance indeed of all living beings have heard in detail by me
tvattaḥ kamala-patra-akṣha māhātmyam api cha avyayam
from you lotus-eyed one greatness also and eternal
---
O Krsna, I have heard in detail about the origin and dissolution of all beings, which come from You, as well as Your immutable greatness.
Verse 3
evam etad yathāttha tvam ātmānaṁ parameśhvara
draṣhṭum ichchhāmi te rūpam aiśhwaraṁ puruṣhottama
evam etat yathā āttha tvam ātmānam parama-īśhvara
thus this as have spoken you yourself Supreme Lord
draṣhṭum ichchhāmi te rūpam aiśhwaram puruṣha-uttama
to see I desire your form divine Shree Krishna, the Supreme Divine Personality
---
O Supreme Lord, as You have described Yourself, so You are. I wish to behold Your divine form, O Supreme Person.
Verse 4
manyase yadi tach chhakyaṁ mayā draṣhṭum iti prabho
yogeśhvara tato me tvaṁ darśhayātmānam avyayam
manyase yadi tat śhakyam mayā draṣhṭum iti prabho
you think if that possible by me to behold thus Lord
yoga-īśhvara tataḥ me tvam darśhaya ātmānam avyayam
Lord of all mystic powers then to me you reveal yourself imperishable
---
If you think, O Lord, that it can be seen by me, then, O Lord of Yoga, reveal Yourself fully to me.
Verse 5
śhrī-bhagavān uvācha
paśhya me pārtha rūpāṇi śhataśho ’tha sahasraśhaḥ
nānā-vidhāni divyāni nānā-varṇākṛitīni cha
śhrī-bhagavān uvācha
the Supreme Lord said
paśhya me pārtha rūpāṇi śhataśhaḥ atha sahasraśhaḥ
behold my Arjun, the son of Pritha forms by the hundreds and thousands
nānā-vidhāni divyāni nānā varṇa ākṛitīni cha
various divine various colors shapes and
---
The Lord said, "Behold, O Arjuna, My forms, hundreds upon thousands, manifold, divine, varied in hue and shape."
Verse 6
paśhyādityān vasūn rudrān aśhvinau marutas tathā
bahūny adṛiṣhṭa-pūrvāṇi paśhyāśhcharyāṇi bhārata
paśhya ādityān vasūn rudrān aśhvinau marutaḥ tathā
behold the (twelve) sons of Aditi the (eight) Vasus the (eleven) Rudras the (twin) Ashvini Kumars the (forty-nine) Maruts and
bahūni adṛiṣhṭa pūrvāṇi paśhya āśhcharyāṇi bhārata
many never revealed before behold marvels Arjun, scion of the Bharatas
---
Behold, O Arjuna, the Adityas, the Vasus, the Rudras, the two Asvins, and the Maruts—many marvels never seen before.
Verse 7
ihaika-sthaṁ jagat kṛitsnaṁ paśhyādya sa-charācharam
mama dehe guḍākeśha yach chānyad draṣhṭum ichchhasi
iha eka-stham jagat kṛitsnam paśhya adya sa chara acharam
here assembled together the universe entire behold now with the moving the non- moving
mama dehe guḍākeśha yat cha anyat draṣhṭum ichchhasi
my in this form Arjun, the conqueror of sleep whatever also else to see you wish
---
Behold here, O Arjuna, the entire universe with its mobile and immobile things, all centered in My body, and whatever else you desire to see.
Verse 8
na tu māṁ śhakyase draṣhṭum anenaiva sva-chakṣhuṣhā
divyaṁ dadāmi te chakṣhuḥ paśhya me yogam aiśhwaram
na tu mām śhakyase draṣhṭum anena eva sva-chakṣhuṣhā
not but me you can to see with these even with your physical eyes
divyam dadāmi te chakṣhuḥ paśhya me yogam aiśhwaram
divine I give to you eyes behold my majestic opulence
---
But you will not be able to see Me with your own eyes. I give you a divine eye, so behold My Lordly Yoga!
Verse 9
sañjaya uvācha
evam uktvā tato rājan mahā-yogeśhvaro hariḥ
darśhayām āsa pārthāya paramaṁ rūpam aiśhwaram
sañjayaḥ uvācha
Sanjay said
evam uktvā tataḥ rājan mahā-yoga-īśhvaraḥ hariḥ
thus having spoken then King the Supreme Lord of Yog Shree Krishna
darśhayām āsa pārthāya paramam rūpam aiśhwaram
displayed to Arjun divine opulence
---
Sanjaya said, "O King, having spoken, Sri Krishna, the great Lord of Yoga, then revealed to Arjuna the supreme, lordly form."
Verse 10
aneka-vaktra-nayanam anekādbhuta-darśhanam
aneka-divyābharaṇaṁ divyānekodyatāyudham
aneka vaktra nayanam aneka adbhuta darśhanam
many faces eyes many wonderful had a vision of
aneka divya ābharaṇam divya aneka udyata āyudham
many divine ornaments divine many uplifted weapons
---
With innumerable mouths and eyes, many marvelous aspects, numerous divine ornaments, and numerous divine weapons.
Verse 11
divya-mālyāmbara-dharaṁ divya-gandhānulepanam
sarvāśhcharya-mayaṁ devam anantaṁ viśhvato-mukham
divya mālya āmbara dharam divya gandha anulepanam
divine garlands garments wearing divine fragrances anointed with
sarva āśhcharya-mayam devam anantam viśhwataḥ mukham
all wonderful Lord unlimited all sides face
---
Wearing celestial garlands and raiments, anointed with divine perfumes, full of wonders, resplendent, boundless, and facing all directions.
Verse 12
divi sūrya-sahasrasya bhaved yugapad utthitā
yadi bhāḥ sadṛiśhī sā syād bhāsas tasya mahātmanaḥ
divi sūrya sahasrasya bhavet yugapat utthitā
in the sky suns thousand were simultaneously rising
yadi bhāḥ sadṛiśhī sā syāt bhāsaḥ tasya mahā-ātmanaḥ
if splendor like that would be splendor of them the great personality
---
If a thousand suns were to rise at once in the sky, the resulting splendour would be like the splendour of that mighty One.
Verse 13
tatraika-sthaṁ jagat kṛitsnaṁ pravibhaktam anekadhā
apaśhyad deva-devasya śharīre pāṇḍavas tadā
tatra eka-stham jagat kṛitsnam pravibhaktam anekadhā
there established in one place the universe entire divided many
apaśhyat deva-devasya śharīre pāṇḍavaḥ tadā
could see of the God of gods in the body Arjun at that time
---
There, Arjuna beheld the whole universe, with its manifold divisions gathered together in one single spot within the body of the God of gods.
Verse 14
tataḥ sa vismayāviṣhṭo hṛiṣhṭa-romā dhanañjayaḥ
praṇamya śhirasā devaṁ kṛitāñjalir abhāṣhata
tataḥ saḥ vismaya-āviṣhṭaḥ hṛiṣhṭa-romā dhanañjayaḥ
then he full of wonder with hair standing on end Arjun, the conqueror of wealth
praṇamya śhirasā devam kṛita-añjaliḥ abhāṣhata
bow down with (his) head the Lord with folded hands he addressed
---
Then, Arjuna, overcome with amazement, his hairs standing on end, bowed his head to the Lord and spoke with folded hands.
Verse 15
arjuna uvācha
paśhyāmi devāns tava deva dehe
sarvāns tathā bhūta-viśheṣha-saṅghān
brahmāṇam īśhaṁ kamalāsana-stham
ṛiṣhīnśh cha sarvān uragānśh cha divyān
arjunaḥ uvācha
Arjun said
paśhyāmi devān tava deva dehe
I behold all the gods your Lord within the body
sarvān tathā bhūta viśheṣha-saṅghān
all as well as hosts of different beings
brahmāṇam īśham kamala-āsana-stham
Lord Brahma Shiv seated on the lotus flower
ṛiṣhīn cha sarvān uragān cha divyān
sages and all serpents and divine
---
Arjuna said, "O Lord, I behold in Your body all the gods, and all the diverse hosts of beings—Brahma, Siva, who is in Brahma, the seers, and the lustrous snakes."
Verse 16
aneka-bāhūdara-vaktra-netraṁ
paśhyāmi tvāṁ sarvato ’nanta-rūpam
nāntaṁ na madhyaṁ na punas tavādiṁ
paśhyāmi viśhveśhvara viśhva-rūpa
aneka bāhu udara vaktra netram
infinite arms stomachs faces eyes
paśhyāmi tvām sarvataḥ ananta-rūpam
I see you in every direction inifinite forms
na antam na madhyam na punaḥ tava ādim
without end not middle no again your beginning
paśhyāmi viśhwa-īśhwara viśhwa-rūpa
I see The Lord of the universe universal form
---
With manifold arms, stomachs, mouths, and eyes, I behold Your infinite form on all sides. I see no end, no middle, nor the beginning of You, O Lord of the universe, O You of Universal Form.
Verse 17
kirīṭinaṁ gadinaṁ chakriṇaṁ cha
tejo-rāśhiṁ sarvato dīptimantam
paśhyāmi tvāṁ durnirīkṣhyaṁ samantād
dīptānalārka-dyutim aprameyam
kirīṭinam gadinam chakriṇam cha
adorned with a crown with club with discs and
tejaḥ-rāśhim sarvataḥ dīpti-mantam
abode of splendor everywhere shining
paśhyāmi tvām durnirīkṣhyam samantāt
I see you difficult to look upon in all directions
dīpta-anala arka dyutim aprameyam
blazing fire like the sun effulgence immeasurable
---
I behold You as a mass of light, shining everywhere, with a diadem, mace, and discus, hard to behold, blazing like a burning fire and the sun, and immeasurable.
Verse 18
tvam akṣharaṁ paramaṁ veditavyaṁ
tvam asya viśhvasya paraṁ nidhānam
tvam avyayaḥ śhāśhvata-dharma-goptā
sanātanas tvaṁ puruṣho mato me
tvam akṣharam paramam veditavyam
you the imperishable the supreme being worthy of being known
tvam asya viśhwasya param nidhānam
you of this of the creation supreme support
tvam avyayaḥ śhāśhvata-dharma-goptā
you eternal protector of the eternal religion
sanātanaḥ tvam puruṣhaḥ mataḥ me
everlasting you the Supreme Divine Person my opinion
---
You are the Imperishable, Supreme One to be realized. You are the Supreme Substratum of this universe. You are immutable, the guardian of the eternal law; I know You are the Supreme Person who is everlasting.
Verse 19
anādi-madhyāntam ananta-vīryam
ananta-bāhuṁ śhaśhi-sūrya-netram
paśhyāmi tvāṁ dīpta-hutāśha-vaktraṁ
sva-tejasā viśhvam idaṁ tapantam
anādi-madhyāntam ananta-vīryam
null null
ananta-bāhuṁ śhaśhi-sūrya-netram
null null
paśhyāmi tvāṁ dīpta-hutāśha-vaktraṁ
null null null
sva-tejasā viśhvam idaṁ tapantam
null null null null
---
I behold You as having no beginning, middle, or end; Your might is infinite. You are endowed with an innumerable number of arms. The sun and moon are Your eyes, and Your mouth emits burning fire. With Your own radiance, You are warning the entire universe.
Verse 20
dyāv ā-pṛithivyor idam antaraṁ hi
vyāptaṁ tvayaikena diśhaśh cha sarvāḥ
dṛiṣhṭvādbhutaṁ rūpam ugraṁ tavedaṁ
loka-trayaṁ pravyathitaṁ mahātman
dyau-ā-pṛithivyoḥ idam antaram hi
between heaven and earth this space between indeed
vyāptam tvayā ekena diśhaḥ cha sarvāḥ
pervaded by you alone directions and all
dṛiṣhṭvā adbhutam rūpam ugram tava idam
seeing wondrous form terrible your this
loka trayam pravyathitam mahā-ātman
worlds three trembling The greatest of all beings
---
You alone have pervaded the interspace between heaven and earth, and all the quarters. Beholding your marvelous and terrible form, O Mahatman, the three worlds are greatly overwhelmed with fear.
Verse 21
amī hi tvāṁ sura-saṅghā viśhanti
kechid bhītāḥ prāñjalayo gṛiṇanti
svastīty uktvā maharṣhi-siddha-saṅghāḥ
stuvanti tvāṁ stutibhiḥ puṣhkalābhiḥ
amī hi tvām sura-saṅghāḥ viśhanti
these indeed you assembly of celestial gods are entering
kechit bhītāḥ prāñjalayaḥ gṛiṇanti
some in fear with folded hands praise
svasti iti uktvā mahā-ṛiṣhi siddha-saṅghāḥ
auspicious thus reciting great sages perfect beings
stuvanti tvām stutibhiḥ puṣhkalābhiḥ
are extolling you with prayers hymns
---
Verily, the hosts of Devas enter into You. Some, in fear, extol You with clasped hands, crying "Hail!" The bands of great seers and Siddhas praise You with meaningful hymns.
Verse 22
rudrādityā vasavo ye cha sādhyā
viśhve ’śhvinau marutaśh choṣhmapāśh cha
gandharva-yakṣhāsura-siddha-saṅghā
vīkṣhante tvāṁ vismitāśh chaiva sarve
rudra ādityāḥ vasavaḥ ye cha sādhyāḥ
a form of Lord Shiv the Adityas the Vasus these and the Sadhyas
viśhve aśhvinau marutaḥ cha uṣhma-pāḥ cha
the Vishvadevas the Ashvini kumars the Maruts and the ancestors and
gandharva yakṣha asura siddha saṅghāḥ
Gandharvas the Yakshas the demons the perfected beings the assemblies
vīkṣhante tvām vismitāḥ cha eva sarve
are beholding you in wonder and verily all
---
The Rudras, the Adityas, the Vasus, the Sadhyas, the Visvas, the Asvins, the Maruts, and the Manes, as well as the hosts of Gandharvas, Yaksas, Asuras, and Siddhas—all gaze upon You in amazement.
Verse 23
rūpaṁ mahat te bahu-vaktra-netraṁ
mahā-bāho bahu-bāhūru-pādam
bahūdaraṁ bahu-danṣhṭrā-karālaṁ
dṛiṣhṭvā lokāḥ pravyathitās tathāham
rūpam mahat te bahu vaktra netram
form magnificent your many mouths eyes
mahā-bāho bahu bāhu ūru pādam
mighty-armed Lord many arms thighs legs
bahu-udaram bahu-danṣhṭrā karālam
many stomachs many teeth terrifying
dṛiṣhṭvā lokāḥ pravyathitāḥ tathā aham
seeing all the worlds terror-stricken so also I
---
Beholding Your great form with many mouths and eyes, many arms, thighs, and feet, many stomachs, and terrible with many teeth, the worlds tremble, and I too quake, O mighty-armed one.
Verse 24
nabhaḥ-spṛiśhaṁ dīptam aneka-varṇaṁ
vyāttānanaṁ dīpta-viśhāla-netram
dṛiṣhṭvā hi tvāṁ pravyathitāntar-ātmā
dhṛitiṁ na vindāmi śhamaṁ cha viṣhṇo
nabhaḥ-spṛiśham dīptam aneka varṇam
touching the sky effulgent many colors
vyātta ānanam dīpta viśhāla netram
open mouths blazing enormous eyes
dṛiṣhṭvā hi tvām pravyathitāntar-ātmā
seeing indeed you my heart is trembling with fear
dhṛitim na vindāmi śhamam cha viṣhṇo
firmness not I find mental peace and Lord Vishnu
---
When I behold You touching the Supreme Heaven, shining, multicolored, with yawning mouths and large, resplendent eyes, my inner being trembles in fear. I am unable to find support or peace, O Vishnu.
Verse 25
danṣhṭrā-karālāni cha te mukhāni
dṛiṣhṭvaiva kālānala-sannibhāni
diśho na jāne na labhe cha śharma
prasīda deveśha jagan-nivāsa
danṣhṭrā karālāni cha te mukhāni
teeth terrible and your mouths
dṛiṣhṭvā eva kāla-anala sannibhāni
having seen indeed the fire of annihilation resembling
diśhaḥ na jāne na labhe cha śharma
the directions not know not I obtain and peace
prasīda deva-īśha jagat-nivāsa
have mercy The Lord of lords The shelter of the universe
---
Viewing Your mouths, presenting awe-generating fangs and looking like the consuming fire of final destruction, I know not the quarters of the globe nor do I find repose. Be gracious, O Lord of the Devas! O Abode of the universe!
Verse 26
amī cha tvāṁ dhṛitarāśhtrasya putrāḥ
sarve sahaivāvani-pāla-saṅghaiḥ
bhīṣhmo droṇaḥ sūta-putras tathāsau
sahāsmadīyair api yodha-mukhyaiḥ
vaktrāṇi te tvaramāṇā viśhanti
danṣhṭrā-karālāni bhayānakāni
kechid vilagnā daśhanāntareṣhu
sandṛiśhyante chūrṇitair uttamāṅgaiḥ
amī cha tvām dhṛitarāśhtrasya putrāḥ
these and you of Dhritarashtra sons
sarve saha eva avani-pāla sanghaiḥ
all with even their allied kings assembly
bhīṣhmaḥ droṇaḥ sūta-putraḥ tathā asau
Bheeshma Dronacharya Karna and also this
saha asmadīyaiḥ api yodha-mukhyaiḥ
with from our side also generals
vaktrāṇi te tvaramāṇāḥ viśhanti
mouths your rushing enter
danṣhṭrā karālāni bhayānakāni
teeth terrible fearsome
kechit vilagnāḥ daśhana-antareṣhu
some getting stuck between the teeth
sandṛiśhyante chūrṇitaiḥ uttama-aṅgaiḥ
are seen getting smashed heads
---
All these sons of Dhrtarastra, together with the hosts of monarchs, Bhisma, Drona, and Karna, along with the leading warriors of our side,
Verse 27
vaktrāṇi te tvaramāṇā viśanti daṁṣṭrā-karālāni bhayānakāni kecid vilagnā daśanāntareṣu sandṛśyante cūrṇitair uttamāṅgaiḥ
vaktrāṇi te tvaramāṇāḥ viśanti daṁṣṭrā karālāni bhayānakāni kecit vilagnāḥ daśanāntareṣu sandṛśyante cūrṇitaiḥ uttama-aṅgaiḥ
mouths Your fearful entering teeth terrible very fearful some of them being attacked between the teeth being seen smashed by the head
---
Hasten to enter Your fearful mouths with terrible fangs, crushing some of those caught between the teeth to powder.
Verse 28
yathā nadīnāṁ bahavo ’mbu-vegāḥ
samudram evābhimukhā dravanti
tathā tavāmī nara-loka-vīrā
viśhanti vaktrāṇy abhivijvalanti
yathā nadīnām bahavaḥ ambu-vegāḥ
as of the rivers many water waves
samudram eva abhimukhāḥ dravanti
the ocean indeed toward flowing rapidly
tathā tava amī nara-loka-vīrāḥ
similarly your these kings of human society
viśhanti vaktrāṇi abhivijvalanti
enter mouths blazing
---
As many torrents of rivers flow towards the ocean, so do these heroes of the world of men enter into Your flaming mouths.
Verse 29
yathā pradīptaṁ jvalanaṁ pataṅgā
viśhanti nāśhāya samṛiddha-vegāḥ
tathaiva nāśhāya viśhanti lokās
tavāpi vaktrāṇi samṛiddha-vegāḥ
yathā pradīptam jvalanam pataṅgāḥ
as blazing fire moths
viśhanti nāśhāya samṛiddha vegāḥ
enter to be perished with great speed
tathā eva nāśhāya viśhanti lokāḥ
similarly to be perished enter these people
tava api vaktrāṇi samṛiddha-vegāḥ
your also mouths with great speed
---
As moths rush swiftly into a blazing fire, leading to their destruction, so do these men swiftly rush into Your mouths, leading to their destruction.
Verse 30
lelihyase grasamānaḥ samantāl
lokān samagrān vadanair jvaladbhiḥ
tejobhir āpūrya jagat samagraṁ
bhāsas tavogrāḥ pratapanti viṣhṇo
lelihyase grasamānaḥ samantāt
you are licking devouring on all sides
lokān samagrān vadanaiḥ jvaladbhiḥ
worlds all with mouths blazing
tejobhiḥ āpūrya jagat samagram
by effulgence filled with the universe all
bhāsaḥ tava ugrāḥ pratapanti viṣhṇo
rays your fierce scorching Lord Vishnu
---
Devouring all the worlds on every side with your flaming mouths, you lick them up. Your fiery rays, filling the whole universe with their radiance, scorch it, O Vishnu.
Verse 31
ākhyāhi me ko bhavān ugra-rūpo
namo ’stu te deva-vara prasīda
vijñātum ichchhāmi bhavantam ādyaṁ
na hi prajānāmi tava pravṛittim
ākhyāhi me kaḥ bhavān ugra-rūpaḥ
tell me who you fierce form
namaḥ astu te deva-vara prasīda
I bow to you God of gods be merciful
vijñātum ichchhāmi bhavantam ādyam
to know I wish you the primeval
na hi prajānāmi tava pravṛittim
not because comprehend your workings
---
Tell me, who are You with this terrible form? Salutations to You, O Supreme God. Be gracious to me. I desire to know You, the Primal One. I do not know Your activities.
Verse 32
śhrī-bhagavān uvācha
kālo ’smi loka-kṣhaya-kṛit pravṛiddho
lokān samāhartum iha pravṛittaḥ
ṛite ’pi tvāṁ na bhaviṣhyanti sarve
ye ’vasthitāḥ pratyanīkeṣhu yodhāḥ
śhrī-bhagavān uvācha
the Supreme Lord said
kālaḥ asmi loka-kṣhaya-kṛit pravṛiddhaḥ
time I am the source of destruction of the worlds mighty
lokān samāhartum iha pravṛittaḥ
the worlds annihilation this world participation
ṛite api tvām na bhaviṣhyanti sarve
without even you shall cease to exist all
ye avasthitāḥ prati-anīkeṣhu yodhāḥ
who arrayed in the opposing army the warriors
---
The Lord said, "I am the world-destroying Time. Manifesting myself fully, I have begun to destroy the worlds here. Even without you, none of the warriors arrayed in the hostile ranks will survive."
Verse 33
tasmāt tvam uttiṣhṭha yaśho labhasva
jitvā śhatrūn bhuṅkṣhva rājyaṁ samṛiddham
mayaivaite nihatāḥ pūrvam eva
nimitta-mātraṁ bhava savya-sāchin
tasmāt tvam uttiṣhṭha yaśhaḥ labhasva
therefore you arise honor attain
jitvā śhatrūn bhuṅkṣhva rājyam samṛiddham
conquer foes enjoy kingdom prosperous
mayā eva ete nihatāḥ pūrvam
by me indeed these slain already
eva nimitta-mātram bhava savya-sāchin
only an instrument become Arjun, the one who can shoot arrows with both hands
---
Therefore, arise, win glory. Conquering your foes, enjoy a prosperous kingdom. By Me they have already been slain. You be merely an instrument, O Arjuna, you great archer!
Verse 34
droṇaṁ cha bhīṣhmaṁ cha jayadrathaṁ cha
karṇaṁ tathānyān api yodha-vīrān
mayā hatāṁs tvaṁ jahi mā vyathiṣhṭhā
yudhyasva jetāsi raṇe sapatnān
droṇam cha bhīṣhmam cha jayadratham cha
Dronacharya and Bheeshma and Jayadratha and
karṇam tathā anyān api yodha-vīrān
Karn also others also brave warriors
mayā hatān tvam jahi mā vyathiṣhṭhāḥ
by me already killed you slay not be disturbed
yudhyasva jetā asi raṇe sapatnān
fight you shall be victorious in battle enemies
---
Slay Drona, Bhisma, Jayadratha, Karna, as well as other mighty warriors who have been doomed by Me. Do not feel distressed. Fight; you shall conquer your rivals in the battle.
Verse 35
sañjaya uvācha
etach chhrutvā vachanaṁ keśhavasya
kṛitāñjalir vepamānaḥ kirīṭī
namaskṛitvā bhūya evāha kṛiṣhṇaṁ
sa-gadgadaṁ bhīta-bhītaḥ praṇamya
sañjayaḥ uvācha
Sanjay said
etat śhrutvā vachanam keśhavasya
thus hearing words of Shree Krishna
kṛita-añjaliḥ vepamānaḥ kirītī
with joined palms trembling the crowned one, Arjun
namaskṛitvā bhūyaḥ eva āha kṛiṣhṇam
with palms joined again indeed spoke to Shree Krishna
sa-gadgadam bhīta-bhītaḥ praṇamya
in a faltering voice overwhelmed with fear bowed down
---
Sanjaya said, Having heard this speech of Krsna, Arjuna did Him obeisance; and trembling with awe, he bowed down again, and with folded palms, his voice choked with emotion, he spoke to Krsna.
Verse 36
arjuna uvācha
sthāne hṛiṣhīkeśha tava prakīrtyā
jagat prahṛiṣhyaty anurajyate cha
rakṣhānsi bhītāni diśho dravanti
sarve namasyanti cha siddha-saṅghāḥ
arjunaḥ uvācha
Arjun said
sthāne hṛiṣhīka-īśha tava prakīrtyā
it is but apt Shree Krishna, the master of the senses your in praise
jagat prahṛiṣhyati anurajyate cha
the universe rejoices be enamored and
rakṣhānsi bhītāni diśhaḥ dravanti
the demons fearfully in all directions flee
sarve namasyanti cha siddha-saṅghāḥ
all bow down and hosts of perfected saints
---
Arjuna said, Rightly it is, O Krsna, that Your praise should move the world to joy and love. The rakshasas flee in fear on all sides, and all the hosts of siddhas bow down to You.
Verse 37
kasmāch cha te na nameran mahātman
garīyase brahmaṇo ’py ādi-kartre
ananta deveśha jagan-nivāsa
tvam akṣharaṁ sad-asat tat paraṁ yat
kasmāt cha te na nameran mahā-ātman
why and you should they not bow down The Great one
garīyase brahmaṇaḥ api ādi-kartre
who are greater than Brahma even to the original creator
ananta deva-īśha jagat-nivāsa
The limitless One Lord of the devatās Refuge of the universe
tvam akṣharam sat-asat tat param yat
you the imperishable manifest and non-manifest that beyond which
---
(a) And why should they not, O Mahatma, bow down to You who are great, being the first Creator, even of Brahma?
(b) O Infinite, Lord of gods, O You who have the universe as Your abode! You are the imperishable individual self, the existent and the non-existent, and that which is beyond both.
Verse 38
tvam ādi-devaḥ puruṣhaḥ purāṇas
tvam asya viśhvasya paraṁ nidhānam
vettāsi vedyaṁ cha paraṁ cha dhāma
tvayā tataṁ viśhvam ananta-rūpa
tvam ādi-devaḥ puruṣhaḥ purāṇaḥ
you the original Divine God personality primeval
tvam asya viśhwasya param nidhānam
you of (this) universe Supreme resting place
vettā asi vedyam cha param cha dhāma
the knower you are the object of knowledge and Supreme and Abode
tvayā tatam viśhwam ananta-rūpa
by you pervaded the universe posessor of infinite forms
---
(a) You are the Primal God and the Ancient One. You are the Supreme resting place of the universe...
(b)...You are the Knower and the object of knowledge, and the Supreme Abode. Through You, O infinite of form, is this universe pervaded.
Verse 39
vāyur yamo ’gnir varuṇaḥ śhaśhāṅkaḥ
prajāpatis tvaṁ prapitāmahaśh cha
namo namas te ’stu sahasra-kṛitvaḥ
punaśh cha bhūyo ’pi namo namas te
vāyuḥ yamaḥ agniḥ varuṇaḥ śhaśha-aṅkaḥ
the god of wind the god of death the god of fire the god of water the moon-God
prajāpatiḥ tvam prapitāmahaḥ cha
Brahma you the great-grandfather and
namaḥ namaḥ te astu sahasra-kṛitvaḥ
my salutations my salutations unto you let there be a thousand times
punaḥ cha bhūyaḥ api namaḥ namaḥ te
and again again also (offering) my salutations offering my salutations unto you
---
(a) You are Yayu, Yama, Agni, Varuna, Sashanka, Prajapati, and the great-grandsire.
(b) Hail to You a thousand times! Hail to You again and yet again!
Verse 40
namaḥ purastād atha pṛiṣhṭhatas te
namo ’stu te sarvata eva sarva
ananta-vīryāmita-vikramas tvaṁ
sarvaṁ samāpnoṣhi tato ’si sarvaḥ
namaḥ purastāt atha pṛiṣhṭhataḥ te
offering salutations from the front and the rear to you
namaḥ astu te sarvataḥ eva sarva
I offer my salutations to you from all sides indeed all
ananta-vīrya amita-vikramaḥ tvam
infinite power infinite valor and might you
sarvam samāpnoṣhi tataḥ asi sarvaḥ
everything pervade thus (you) are everything
---
(a) Salutations to You from before and behind! Salutations to You from all sides, O All!৷৷.
(b) ৷৷. O You of infinite prowess and heroic action, which are measureless! You pervade all beings, and therefore, You are all.
Verse 41
sakheti matvā prasabhaṁ yad uktaṁ
he kṛiṣhṇa he yādava he sakheti
ajānatā mahimānaṁ tavedaṁ
mayā pramādāt praṇayena vāpi
sakhā iti matvā prasabham yat uktam
friend as thinking presumptuously whatever addressed
he kṛiṣhṇa he yādava he sakhe iti
O Shree Krishna O Shree Krishna, who was born in the Yadu clan O my dear mate thus
ajānatā mahimānam tava idam
in ignorance majesty your this
mayā pramādāt praṇayena vā api
by me out of negligence out of affection or else
---
Unaware of Your majesty, and either out of negligence or love, or considering You to be a friend, whatever I have said rudely, such as 'O Krsna, O Yadava, O Comrade,'
Verse 42
yach chāvahāsārtham asat-kṛito ’si
vihāra-śhayyāsana-bhojaneṣhu
eko ’tha vāpy achyuta tat-samakṣhaṁ
tat kṣhāmaye tvām aham aprameyam
yat cha avahāsa-artham asat-kṛitaḥ asi
whatever also humorously disrespectfully you were
vihāra śhayyā āsana bhojaneṣhu
while at play while resting while sitting while eating
ekaḥ athavā api achyuta tat-samakṣham
(when) alone or even Krishna, the infallible one before others
tat kṣhāmaye tvām aham aprameyam
all that beg for forgiveness from you I immeasurable
---
And whatever disrespect has been shown to You in jest, while playing, resting, sitting, or eating, whether alone or in the presence of others, O Acyuta—I implore You for forgiveness, You who are incomprehensible.
Verse 43
pitāsi lokasya charācharasya
tvam asya pūjyaśh cha gurur garīyān
na tvat-samo ’sty abhyadhikaḥ kuto ’nyo
loka-traye ’py apratima-prabhāva
pitā asi lokasya chara acharasya
the father you are of the entire universe moving nonmoving
tvam asya pūjyaḥ cha guruḥ garīyān
you of this worshipable and spiritual master glorious
na tvat-samaḥ asti abhyadhikaḥ kutaḥ anyaḥ
not equal to you is greater who is? other
loka-traye api apratima-prabhāva
in the three worlds even possessor of incomparable power
---
You are the father of this world, of all that moves and does not move. You are its teacher and the one most worthy of reverence. There is none equal to You. How then could there be in the three worlds another greater than You, O Being of matchless greatness?
Verse 44
tasmāt praṇamya praṇidhāya kāyaṁ
prasādaye tvām aham īśham īḍyam
piteva putrasya sakheva sakhyuḥ
priyaḥ priyāyārhasi deva soḍhum
tasmāt praṇamya praṇidhāya kāyam
therefore bowing down prostrating the body
prasādaye tvām aham īśham īḍyam
to implore grace your I the Supreme Lord adorable
pitā iva putrasya sakhā iva sakhyuḥ
father as with a son friend as with a friend
priyaḥ priyāyāḥ arhasi deva soḍhum
a lover with the beloved you should Lord forgive
---
Therefore, bowing down and prostrating my body, I implore Your mercy, O adorable Lord. As a father listens to his son or a friend to his friend, it is fitting, O Lord, that You, who are dear to me, should bear with me who am dear to You.
Verse 45
adṛiṣhṭa-pūrvaṁ hṛiṣhito ’smi dṛiṣhṭvā
bhayena cha pravyathitaṁ mano me
tad eva me darśhaya deva rūpaṁ
prasīda deveśha jagan-nivāsa
adṛiṣhṭa-pūrvam hṛiṣhitaḥ asmi dṛiṣhṭvā
that which has not been seen before great joy I am having seen
bhayena cha pravyathitam manaḥ me
with fear yet trembles mind my
tat eva me darśhaya deva rūpam
that certainly to me show Lord form
prasīda deva-īśha jagat-nivāsa
please have mercy God of gods abode of the universe
---
Seeing something never seen before, I am delighted. But my mind is also filled with awe. Show me, O Lord! Your other form. O Lord of the gods! Be gracious, O Abode of the universe!
Verse 46
kirīṭinaṁ gadinaṁ chakra-hastam
ichchhāmi tvāṁ draṣhṭum ahaṁ tathaiva
tenaiva rūpeṇa chatur-bhujena
sahasra-bāho bhava viśhva-mūrte
kirīṭinam gadinam chakra-hastam
wearing the crown carrying the mace disc in hand
ichchhāmi tvām draṣhṭum aham tathā eva
I wish you to see I similarly
tena eva rūpeṇa chatuḥ-bhujena
in that form four-armed
sahasra-bāho bhava viśhwa-mūrte
thousand-armed one be universal form
---
I wish to see You ever as before, with crown and mace and discus in hand. Assume again that four-armed shape, O Thou the thousand-armed, of Universal Form!
Verse 47
śhrī-bhagavān uvācha
mayā prasannena tavārjunedaṁ
rūpaṁ paraṁ darśhitam ātma-yogāt
tejo-mayaṁ viśhvam anantam ādyaṁ
yan me tvad anyena na dṛiṣhṭa-pūrvam
śhrī-bhagavān uvācha
the Blessed Lord said
mayā prasannena tava arjuna idam
by me being pleased with you Arjun this
rūpam param darśhitam ātma-yogāt
form divine shown by my Yogmaya power
tejaḥ-mayam viśhwam anantam ādyam
resplendent cosmic unlimited primeval
yat me tvat anyena na dṛiṣhṭa-pūrvam
which my other than you no one has ever seen
---
The Lord said, "By My grace, O Arjuna, this Supreme Form, luminous, universal, infinite, and primal—never seen before by anyone but you—has been revealed to you through My own free will."
Verse 48
na veda-yajñādhyayanair na dānair
na cha kriyābhir na tapobhir ugraiḥ
evaṁ-rūpaḥ śhakya ahaṁ nṛi-loke
draṣhṭuṁ tvad anyena kuru-pravīra
na veda-yajña adhyayanaiḥ na dānaiḥ
not by performance of sacrifice by study of the Vedas nor by charity
na cha kriyābhiḥ na tapobhiḥ ugraiḥ
nor and by rituals not by austerities severe
evam-rūpaḥ śhakyaḥ aham nṛi-loke
in this form possible I in the world of the mortals
draṣhṭum tvat anyena kuru-pravīra
to be seen than you by another the best of the Kuru warriors
---
Neither through the study of the Vedas, nor by sacrifices, nor by recitations of the scriptures, nor by gifts, nor by rituals, nor by strict austerities can I be realized in a form like this in the world of men by anyone else but you. O Arjuna!
Verse 49
mā te vyathā mā cha vimūḍha-bhāvo
dṛiṣhṭvā rūpaṁ ghoram īdṛiṅ mamedam
vyapeta-bhīḥ prīta-manāḥ punas tvaṁ
tad eva me rūpam idaṁ prapaśhya
mā te vyathā mā cha vimūḍha-bhāvaḥ
you shout not be afraid not and bewildered state
dṛiṣhṭvā rūpam ghoram īdṛik mama idam
on seeing form terrible such of mine this
vyapeta-bhīḥ prīta-manāḥ punaḥ tvam
free from fear cheerful mind again you
tat eva me rūpam idam prapaśhya
that very my form this behold
---
You need not fear any longer, nor be perplexed, looking upon this awe-inspiring form of Mine. Free from fear and with a gladdened heart, behold once again that other form of Mine.
Verse 50
sañjaya uvācha
ity arjunaṁ vāsudevas tathoktvā
svakaṁ rūpaṁ darśhayām āsa bhūyaḥ
āśhvāsayām āsa cha bhītam enaṁ
bhūtvā punaḥ saumya-vapur mahātmā
sañjayaḥ uvācha
Sanjay said
iti arjunam vāsudevaḥ tathā uktvā
thus to Arjun Krishna, the son of Vasudev in that way having spoken
svakam rūpam darśhayām āsa bhūyaḥ
his personal form displayed again
āśhvāsayām āsa cha bhītam enam
consoled and frightened him
bhūtvā punaḥ saumya-vapuḥ mahā-ātmā
becoming again the gentle (two-armed) form the compassionate
---
Sanjaya said, Having thus spoken to Arjuna, Sri Krsna once more revealed His own form. The Mahatman, assuming a benign form again, reassured him who had been struck with awe.
Verse 51
arjuna uvācha
dṛiṣhṭvedaṁ mānuṣhaṁ rūpaṁ tava saumyaṁ janārdana
idānīm asmi saṁvṛittaḥ sa-chetāḥ prakṛitiṁ gataḥ
arjunaḥ uvācha
Arjun said
dṛiṣhṭvā idam mānuṣham rūpam tava saumyam janārdana
seeing this human form your gentle he who looks after the public, Krishna
idānīm asmi saṁvṛittaḥ sa-chetāḥ prakṛitim gataḥ
now I am composed in my mind to normality have become
---
Arjuna said, "Having beheld Your human and pleasing form, O Krsna, I am now composed in mind and have been restored to my normal nature."
Verse 52
śhrī-bhagavān uvācha
su-durdarśham idaṁ rūpaṁ dṛiṣhṭavān asi yan mama
devā apy asya rūpasya nityaṁ darśhana-kāṅkṣhiṇaḥ
śhrī-bhagavān uvācha
the Supreme Lord said
su-durdarśham idam rūpam dṛiṣhṭavān asi yat mama
exceedingly difficult to behold this form that you are seeing which of mine
devāḥ api asya rūpasya nityam darśhana-kāṅkṣhiṇaḥ
the celestial gods even this form eternally aspiring to see
---
The Lord said, "It is very hard to behold this form of Mine which you have seen. Even the gods everlong to behold this form."
Verse 53
nāhaṁ vedair na tapasā na dānena na chejyayā
śhakya evaṁ-vidho draṣhṭuṁ dṛiṣhṭavān asi māṁ yathā
na aham vedaiḥ na tapasā na dānena na cha ijyayā
never I by study of the Vedas never by serious penances never by charity never also by worship
śhakyaḥ evam-vidhaḥ draṣhṭum dṛiṣhṭavān asi mām yathā
it is possible like this to see seeing you are me as
---
Sri Krishna says, "I cannot be seen in such a form as You have seen Me, not by the Vedas, nor by austerities, nor by gifts, nor by sacrifice."
Verse 54
bhaktyā tv ananyayā śhakya aham evaṁ-vidho ’rjuna
jñātuṁ draṣhṭuṁ cha tattvena praveṣhṭuṁ cha parantapa
bhaktyā tu ananyayā śhakyaḥ aham evam-vidhaḥ arjuna
by devotion alone unalloyed possible I like this Arjun
jñātum draṣhṭum cha tattvena praveṣhṭum cha parantapa
to be known to be seen and truly to enter into (union with me) and scorcher of foes
---
But by single-minded devotion, O Arjuna, it is possible to truly know, to see, and to enter into Me, who am of this form, O harasser of foes.
Verse 55
mat-karma-kṛin mat-paramo mad-bhaktaḥ saṅga-varjitaḥ
nirvairaḥ sarva-bhūteṣhu yaḥ sa mām eti pāṇḍava
mat-karma-kṛit mat-paramaḥ mat-bhaktaḥ saṅga-varjitaḥ
perform duties for my sake considering me the Supreme devoted to me free from attachment
nirvairaḥ sarva-bhūteṣhu yaḥ saḥ mām eti pāṇḍava
without malice toward all entities who he to me comes Arjun, the son of Pandu
---
Whoever works for Me, regards Me as the highest and is devoted to Me, free from attachment and without animosity towards any creature, they come to Me, O Arjuna.