Gita: Chap 03 word for word

Index  01  02  03  04  05  06  07  08  09  10  11  12  13  14  15  16  17  18 


Verse 1
arjuna        uvācha
Arjun said    superior
jyāyasī    chet                    karmaṇas    te               matā         buddhir                                   janārdana
if         than fruitive action    by you      is considered    intellect    he who looks after the public, Krishna    then
tat    kiṁ       karmaṇi     ghore    māṁ              niyojayasi                                      keśhava
why    action    terrible    me       do you engage    Krishna, the killer of the demon named Keshi
---
Verse 2
vyāmiśhreṇeva                   vākyena    buddhiṁ      mohayasīva                 me
by your apparently ambiguous    words      intellect    I am getting bewildered    as it were
tad    ekaṁ         vada    niśhchitya     yena          śhreyo      ’ham                āpnuyām
my     therefore    one     please tell    decisively    by which    the highest good    I
---
Verse 3
śhrī                     bhagavān        uvācha
the Blessed Lord said    in the world    this
loke’smin       dvi-vidhā    niṣhṭhā       purā         proktā                   mayānagha
two kinds of    faith        previously    explained    by me (Shree Krishna)    sinless
jñāna-yogena                     sāṅkhyānāṁ                                 karma-yogena                  yoginām
through the path of knowledge    for those inclined toward contemplation    through the path of action    of the yogis
---
Verse 4
na     karmaṇām      anārambhān            naiṣhkarmyaṁ                     puruṣho     ’śhnute
not    of actions    by abstaining from    freedom from karmic reactions    a person    attains
na     cha    sannyasanād        eva     siddhiṁ       samadhigachchhati
not    and    by renunciation    only    perfection    attains
---
Verse 5
na     hi           kaśhchit    kṣhaṇam     api     jātu    tiṣhṭhatyakarma-kṛit
not    certainly    anyone      a moment    even    ever    can remain
kāryate           hyavaśhaḥ        karma        sarvaḥ      prakṛiti-jair    guṇaiḥ
without action    are performed    certainly    helpless    work             all
---
Verse 6
karmendriyāṇi           sanyamya    ya     āste      manasā         smaran
the organs of action    restrain    who    remain    in the mind    to remember
indriyārthān     vimūḍhātmā     mithyāchāraḥ    sa      uchyate
sense objects    the deluded    hypocrite       they    are called
---
Verse 7
yas    tvindriyāṇi    manasā        niyamyārabhate    ’rjuna
who    but            the senses    by the mind       control
karmendriyaiḥ    karma-yogam    asaktaḥ                  sa          viśhiṣhyate
begins           Arjun          by the working senses    karm yog    without attachment
---
Verse 8
niyataṁ       kuru       karma           tvaṁ    karma     jyāyo       hyakarmaṇaḥ
constantly    perform    Vedic duties    you     action    superior    certainly
śharīra-yātrāpi    cha       te             na      prasiddhyed    akarmaṇaḥ
than inaction      bodily    maintenance    even    and            your
---
Verse 9
yajñārthāt                   karmaṇo        ’nyatra    loko              ’yaṁ    karma-bandhanaḥ
for the sake of sacrifice    than action    else       material world    this    bondage through one’s work
tad-arthaṁ    karma              kaunteya    mukta-saṅgaḥ               samāchara
that          for the sake of    action      Arjun, the son of Kunti    free from attachment
---
Verse 10
saha-yajñāḥ    prajāḥ        sṛiṣhṭvā     purovācha    prajāpatiḥ
along with     sacrifices    humankind    created      in beginning
anena    prasaviṣhyadhvam    eṣha       vo                     ’stviṣhṭa-kāma-dhuk
said     Brahma              by this    increase prosperity    these
---
Verse 11
devān             bhāvayatānena      te                       devā     bhāvayantu        vaḥ
celestial gods    will be pleased    by these (sacrifices)    those    celestial gods    will be pleased
parasparaṁ    bhāvayantaḥ    śhreyaḥ                 param         avāpsyatha
you           one another    pleasing one another    prosperity    the supreme
---
Verse 12
iṣhṭān     bhogān                 hi           vo          devā                  dāsyante      yajña-bhāvitāḥ
desired    necessities of life    certainly    unto you    the celestial gods    will grant    satisfied by sacrifice
tair       dattān            apradāyaibhyo       yo         bhuṅkte    stena     eva        saḥ
by them    things granted    without offering    to them    who        enjoys    thieves    verily
---
Verse 13
yajña-śhiṣhṭāśhinaḥ                         santo     muchyante          sarva-kilbiṣhaiḥ
of remnants of food offered in sacrifice    eaters    saintly persons    are released
bhuñjate        te           tvaghaṁ    pāpā    ye     pachantyātma-kāraṇāt
all kinds of    from sins    enjoy      they    but    sins
---
Verse 14
annād        bhavanti    bhūtāni          parjanyād     anna-sambhavaḥ
from food    subsist     living beings    from rains    of food grains
yajñād        bhavati                              parjanyo            yajñaḥ    karma-samudbhavaḥ
production    from the performance of sacrifice    becomes possible    rain      performance of sacrifice
---
Verse 15
karma     brahmodbhavaṁ    viddhi        brahmākṣhara-samudbhavam
duties    in the Vedas     manifested    you should know
tasmāt       sarva-gataṁ                    brahma                 nityaṁ       yajñe            pratiṣhṭhitam
The Vedas    from the Imperishable (God)    directly manifested    therefore    all-pervading    The Lord
---
Verse 16
evaṁ    pravartitaṁ        chakraṁ    nānuvartayatīha    yaḥ
thus    set into motion    cycle      not                follow
aghāyur         indriyārāmo    moghaṁ           pārtha                             sa        jīvati
in this life    who            sinful living    for the delight of their senses    vainly    Arjun, the son of Pritha
---
Verse 17
yas    tvātma-ratir    eva                    syād         ātma-tṛiptaśh    cha               mānavaḥ
who    but             rejoice in the self    certainly    is               self-satisfied    and
ātmanyeva      cha            santuṣhṭas    tasya    kāryaṁ       na     vidyate
human being    in the self    certainly     and      satisfied    his    duty
---
Verse 18
naiva    tasya     kṛitenārtho    nākṛiteneha             kaśhchana
not      indeed    his            by discharge of duty    gain
na     chāsya                       sarva-bhūteṣhu    kaśhchid      artha-vyapāśhrayaḥ
not    without discharge of duty    here              whatsoever    never
---
Verse 19
tasmād       asaktaḥ               satataṁ       kāryaṁ    karma     samāchara
therefore    without attachment    constantly    duty      action    perform
asakto        hyācharan    karma         param    āpnoti         pūruṣhaḥ
unattached    certainly    performing    work     the Supreme    attains
---
Verse 20
karmaṇaiva                                 hi      sansiddhim    āsthitā       janakādayaḥ
by the performance of prescribed duties    only    certainly     perfection    attained
loka-saṅgraham                evāpi                            sampaśhyan    kartum         arhasi
King Janak and other kings    for the welfare of the masses    only          considering    to perform
---
Verse 21
yad         yad     ācharati    śhreṣhṭhas      tat          tad       evetaro    janaḥ
whatever    does    the best    that (alone)    certainly    common    people     they
sa           yat         pramāṇaṁ    kurute    lokas    tad        anuvartate
whichever    standard    perform     world     that     pursues
---
Verse 22
na     me      pārthāsti    kartavyaṁ    triṣhu    lokeṣhu         kiñchana
not    mine    Arjun        is           duty      in the three    worlds
nānavāptam    avāptavyaṁ    varta             eva             cha             karmaṇi
any           not           to be attained    to be gained    I am engaged    yet
---
Verse 23
yadi    hyahaṁ       na    varteyaṁ    jātu           karmaṇyatandritaḥ
if      certainly    I     not         thus engage    ever
mama                                       vartmānuvartante    manuṣhyāḥ    pārtha    sarvaśhaḥ
in the performance of prescribed duties    carefully           my           path      follow
---
Verse 24
utsīdeyur       ime          lokā      na     kuryāṁ       karma                ched    aham
would perish    all these    worlds    not    I perform    prescribed duties    if      I
sankarasya                  cha    kartā          syām        upahanyām        imāḥ         prajāḥ
of uncultured population    and    responsible    would be    would destroy    all these    living entities
---
Verse 25
saktāḥ      karmaṇyavidvānso    yathā           kurvanti      bhārata
attached    duties              the ignorant    as much as    act
kuryād                     vidvāns      tathāsaktaśh    chikīrṣhur    loka-saṅgraham
scion of Bharat (Arjun)    should do    the wise        thus          unattached
---
Verse 26
na     buddhi-bhedaṁ                janayed          ajñānāṁ            karma-saṅginām
not    discord in the intellects    should create    of the ignorant    who are attached to fruitive actions
joṣhayet                            sarva-karmāṇi    vidvān        yuktaḥ      samācharan
should inspire (them) to perform    all              prescribed    the wise    enlightened
---
Verse 27
prakṛiteḥ             kriyamāṇāni    guṇaiḥ                karmāṇi       sarvaśhaḥ
of material nature    carried out    by the three modes    activities    all kinds of
ahankāra-vimūḍhātmā                                                             kartāham    iti    manyate
those who are bewildered by the ego and misidentify themselves with the body    the doer    I      thus
---
Verse 28
tattva-vit                 tu     mahā-bāho           guṇa-karma-vibhāgayoḥ
the knower of the Truth    but    mighty-armed one    from guṇas and karma
guṇā           guṇeṣhu                                                           vartanta                                                          iti            matvā    na         sajjate
distinguish    modes of material nature in the shape of the senses, mind, etc    modes of material nature in the shape of objects of perception    are engaged    thus     knowing    never
---
Verse 29
prakṛiter             guṇa-sammūḍhāḥ                     sajjante    guṇa-karmasu
of material nature    by the modes of material nature    deluded     become attached
tān                      akṛitsna-vido    mandān                       kṛitsna-vin     na                        vichālayet
to results of actions    those            persons without knowledge    the ignorant    persons with knowledge    should not unsettle
---
Verse 30
mayi       sarvāṇi    karmāṇi    sannyasyādhyātma-chetasā
unto me    all        works      renouncing completely
nirāśhīr                            nirmamo                                               bhūtvā               yudhyasva    vigata-jvaraḥ
with the thoughts resting on God    free from hankering for the results of the actions    without ownership    so being     fight
---
Verse 31
ye     me    matam        idaṁ     nityam        anutiṣhṭhanti    mānavāḥ
who    my    teachings    these    constantly    abide by         human beings
śhraddhāvanto          ’nasūyanto             muchyante      te       ’pi     karmabhiḥ
with profound faith    free from cavilling    become free    those    also    from the bondage of karma
---
Verse 32
ye       tvetad    abhyasūyanto    nānutiṣhṭhanti    me     matam
those    but       this            cavilling         not    follow
sarva-jñāna-vimūḍhāns    tān          viddhi                       naṣhṭān    achetasaḥ
my                       teachings    in all types of knowledge    deluded    they are
---
Verse 33
sadṛiśhaṁ      cheṣhṭate    svasyāḥ         prakṛiter          jñānavān    api
accordingly    act          by their own    modes of nature    the wise    even
prakṛitiṁ    yānti     bhūtāni              nigrahaḥ      kiṁ     kariṣhyati
nature       follow    all living beings    repression    what    will do
---
Verse 34
indriyasyendriyasyārthe    rāga-dveṣhau            vyavasthitau
of the senses              in the sense objects    attachment
tayor       na          vaśham     āgachchhet    tau              hyasya           paripanthinau
aversion    situated    of them    never         be controlled    should become    those
---
Verse 35
śhreyān    swa-dharmo       viguṇaḥ               para-dharmāt                        sv-anuṣhṭhitāt
better     personal duty    tinged with faults    than another’s prescribed duties    perfectly done
swa-dharme                  nidhanaṁ    śhreyaḥ    para-dharmo                     bhayāvahaḥ
in one’s personal duties    death       better     duties prescribed for others    fraught with fear
---
Verse 36
arjuna        uvācha
Arjun said    then
atha       kena        prayukto    ’yaṁ    pāpaṁ     charati     pūruṣhaḥ
by what    impelled    one         sins    commit    a person    unwillingly
anichchhann    api                                                  vārṣhṇeya    balād    iva        niyojitaḥ
even           he who belongs to the Vrishni clan, Shree Krishna    by force     as if    engaged
---
Verse 37
śhrī                     bhagavān    uvācha
the Supreme Lord said    desire      this
kāma     eṣha    krodha                 eṣha       rajo-guṇa-samudbhavaḥ
wrath    this    the mode of passion    born of    all-devouring
mahāśhano         mahā-pāpmā    viddhyenam    iha                      vairiṇam
greatly sinful    know          this          in the material world    the enemy
---
Verse 38
dhūmenāvriyate    vahnir        yathādarśho    malena     cha
by smoke          is covered    fire           just as    mirror
yatholbenāvṛito    garbhas    tathā      tenedam        āvṛitam
by dust            also       just as    by the womb    is covered
---
Verse 39
āvṛitaṁ    jñānam       etena      jñānino        nitya-vairiṇā
covered    knowledge    by this    of the wise    by the perpetual enemy
kāma-rūpeṇa               kaunteya                  duṣhpūreṇānalena    cha
in the form of desires    Arjun the son of Kunti    insatiable          like fire
---
Verse 40
indriyāṇi     mano        buddhir          asyādhiṣhṭhānam    uchyate
the senses    the mind    the intellect    of this            dwelling place
etair             vimohayatyeṣha    jñānam     āvṛitya    dehinam
are said to be    by these          deludes    this       knowledge
---
Verse 41
tasmāt       tvam    indriyāṇyādau    niyamya                  bharatarṣhabha
therefore    you     senses           in the very beginning    having controlled
pāpmānaṁ                           prajahi       hyenaṁ    jñāna-vijñāna-nāśhanam
Arjun, the best of the Bharatas    the sinful    slay      certainly
---
Verse 42
indriyāṇi    parāṇyāhur    indriyebhyaḥ    paraṁ              manaḥ
senses       superior      are said        than the senses    superior
manasas     tu               parā    buddhir     yo           buddheḥ    paratas               tu               saḥ
the mind    than the mind    but     superior    intellect    who        than the intellect    more superior    but
---
Verse 43
evaṁ    buddheḥ               paraṁ       buddhvā    sanstabhyātmānam    ātmanā
thus    than the intellect    superior    knowing    subdue              the lower self (senses, mind, and intellect)
jahi                     śhatruṁ    mahā-bāho    kāma-rūpaṁ          durāsadam
by higher self (soul)    kill       the enemy    mighty-armed one    in the form of desire
---

Gita: Chap 03 word for word

Index  01  02  03  04  05  06  07  08  09  10  11  12  13  14  15  16  17  18