Verse 1
śhrī-bhagavān uvācha
the Blessed Lord said
bhūyaḥ eva mahā-bāho śhṛiṇu me paramam vachaḥ
again verily mighty armed one hear my divine teachings
yat te aham prīyamāṇāya vakṣhyāmi hita-kāmyayā
which to you I you are my beloved confidant say for desiring your welfare
---
Verse 2
na me viduḥ sura-gaṇāḥ prabhavam na mahā-ṛiṣhayaḥ
neither my know the celestial gods origin nor the great sages
aham ādiḥ hi devānām mahā-ṛiṣhīṇām cha sarvaśhaḥ
I the source certainly of the celestial gods of the great seers also in every way
---
Verse 3
verseyaḥ mām ajam anādim cha vetti
who me unborn beginningless and know
loka mahā-īśhvaram asammūḍhaḥ saḥ martyeṣhu sarva-pāpaiḥ pramuchyate
of the universe the Supreme Lord undeluded they among mortals from all evils are freed from-3
---
Verse 4
buddhiḥ jñānam asammohaḥ kṣhamā satyam damaḥ śhamaḥ
intellect knowledge clarity of thought forgiveness truthfulness control over the senses control of the mind
sukham duḥkham bhavaḥ abhāvaḥ bhayam cha abhayam eva cha
joy sorrow birth death fear and courage certainly and
---
Verse 5
ahiṁsā samatā tuṣṭiḥ tapaḥ dānam yaśaḥ ayaśaḥ bhavanti bhāvāḥ bhūtānām mattaḥ eva pṛthakvidhāḥ
nonviolence equilibrium satisfaction penance charity fame infamy become natures of living entities from Me certainly differently arranged.
---
Verse 6
mahā-ṛiṣhayaḥ sapta pūrve chatvāraḥ manavaḥ tathā
the great Sages seven before four Manus also
mat bhāvāḥ mānasāḥ jātāḥ yeṣhām loke imāḥ prajāḥ
are born from me mind born from them in the world all these people
---
Verse 7
etām vibhūtim yogam cha mama yaḥ vetti tattvataḥ
these glories divine powers and my those who know in truth
saḥ avikalpena yogena yujyate na atra sanśhayaḥ
they unwavering in bhakti yog becomes united never here doubt
---
Verse 8
aham sarvasya prabhavaḥ mattaḥ sarvam pravartate
I of all creation the origin of from me everything proceeds
iti matvā bhajante mām budhāḥ bhāva-samanvitāḥ
thus having known worship me the wise endowed with great faith and devotion
---
Verse 9
mat-chittāḥ mat-gata-prāṇāḥ bodhayantaḥ parasparam
those with minds fixed on me those who have surrendered their lives to me enlightening (with divine knowledge of God) one another
kathayantaḥ cha mām nityam tuṣhyanti cha ramanti cha
speaking and about me continously satisfaction and (they) delight also
---
Verse 10
teṣhām satata-yuktānām bhajatām prīti-pūrvakam
to them ever steadfast who engage in devotion with love
dadāmi buddhi-yogam tam yena mām upayānti te
I give divine knowledge that by which to me come they
---
Verse 11
teṣhām eva anukampā-artham aham ajñāna-jam tamaḥ
for them only out of compassion I born of ignorance darkness
nāśhayāmi ātma-bhāva sthaḥ jñāna dīpena bhāsvatā
destroy within their hearts dwelling of knowledge with the lamp luminous
---
Verse 12
arjunaḥ uvācha
Arjun said
param brahma param dhāma pavitram paramam bhavān
Supreme Brahman Supreme Abode purifier Supreme you
puruṣham śhāśhvatam divyam ādi-devam ajam vibhum
personality Eternal Divine the Primal Being the Unborn the Great
---
Verse 13
āhuḥ tvām ṛiṣhayaḥ sarve deva-ṛiṣhiḥ-nāradaḥ tathā
(they) declare you sages all devarṣhi Narad also
asitaḥ devalaḥ vyāsaḥ svayam cha eva bravīṣhī me
Asit Deval Vyās personally and even you are declaring to me
---
Verse 14
sarvam etat ṛitam manye yat mām vadasi keśhava
everything this truth I accept which me you tell Shree Krishna, the killer of the demon named Keshi
na hi te bhagavan vyaktim viduḥ devāḥ na dānavāḥ
neither verily your the Supreme Lord personality can understand the celestial gods nor the demons
---
Verse 15
swayam eva ātmanā ātmānam vettha tvam puruṣha-uttama
yourself indeed by yourself yourself know you the Supreme Personality
bhūta-bhāvana bhūta-īśha deva-deva jagat-pate
the Creator of all beings the Lord of everything the God of gods the Lord of the universe
---
Verse 16
vaktum arhasi aśheṣheṇa divyāḥ hi ātma vibhūtayaḥ
to describe please do completely divine indeed your own opulences
yābhiḥ vibhūtibhiḥ lokān imān tvam vyāpya tiṣhṭhasi
by which opulences all worlds these you pervade reside
---
Verse 17
katham vidyām aham yogin tvām sadā parichintayan
how shall I know the Supreme Master of Yogmaya you always meditating
keṣhu keṣhu cha bhāveṣhu chintyaḥ asi bhagavan mayā
in what in what and forms to be thought of the Supreme Divine Personality by me
---
Verse 18
vistareṇa ātmanaḥ yogam vibhūtim cha janaārdana
in detail your divine glories opulences also Shree Krishna, he who looks after the public
bhūyaḥ kathaya tṛiptiḥ hi śhṛiṇvataḥ na asti me amṛitam
again describe satisfaction because hearing not is my nectar
---
Verse 19
śhrī-bhagavān uvācha
the Blessed Lord spoke
hanta te kathayiṣhyāmi divyāḥ hi ātma-vibhūtayaḥ
yes to you I shall describe divine certainly my divine glories
prādhānyataḥ kuru-śhreṣhṭha na asti antaḥ vistarasya me
salient best of the Kurus not is limit extensive glories my
---
Verse 20
aham ātmā guḍākeśha sarva-bhūta āśhaya-sthitaḥ
I soul Arjun, the conqueror of sleep of all living entities seated in the heart
aham ādiḥ cha madhyam cha bhūtānām antaḥ eva cha
I the beginning and middle and of all beings end even also
---
Verse 21
ādityānām aham viṣhṇuḥ jyotiṣhām raviḥ anśhu-mān
amongst the twelve sons of Aditi I Lord Vishnu amongst luminous objects the sun radiant
marīchiḥ marutām asmi nakṣhatrāṇām aham śhaśhī
Marichi of the Maruts (I) am amongst the stars I the moon
---
Verse 22
vedānām sāma-vedaḥ asmi devānām asmi vāsavaḥ̣
amongst the Vedas the Sāma Veda I am of all the celestial gods I am Indra
indriyāṇām manaḥ ca asmi bhūtānām asmi chetanā
of amongst the senses the mind and I am amongst the living beings I am consciousness
---
Verse 23
rudrāṇām śhaṅkaraḥ cha asmi vitta-īśhaḥ yakṣha rakṣhasām
amongst the Rudras Lord Shiv and I am the god of wealth and the treasurer of the celestial gods amongst the semi-divine demons amongst the demons
vasūnām pāvakaḥ cha asmi meruḥ śhikhariṇām aham
amongst the Vasus Agni (fire) and I am Mount Meru amongst the mountains I am
---
Verse 24
purodhasām cha mukhyam mām viddhi pārtha bṛihaspatim
amongst priests and the chiefs me know Arjun, the son of Pritha Brihaspati
senānīnām aham skandaḥ sarasām asmi sāgaraḥ
warrior chief I Kartikeya amongst reservoirs of water I am the ocean
---
Verse 25
mahā-ṛiṣhīṇām bhṛiguḥ aham girām asmi ekam akṣharam
among the great seers Bhrigu I amongst chants I am the syllable Om
yajñānām japa-yajñaḥ asmi sthāvarāṇām himālayaḥ
of sacrifices sacrifice of the devotional repetition of the divine names of God I am amongst immovable things the Himalayas
---
Verse 26
aśhvatthaḥ sarva-vṛikṣhāṇām deva-ṛiṣhīṇām cha nāradaḥ
the banyan tree amongst all trees amongst celestial sages and Narad
gandharvāṇām chitrarathaḥ siddhānām kapilaḥ muniḥ
amongst the gandharvas Chitrarath of all those who are perfected sage Kapil
---
Verse 27
uchchaiḥśhravasam aśhvānām viddhi mām amṛita-udbhavam
Uchchaihshrava amongst horses know me begotten from the churning of the ocean of nectar
airāvatam gaja-indrāṇām narāṇām cha nara-adhipam
Airavata amongst all lordly elephants amongst humans and the king
---
Verse 28
āyudhānām aham vajram dhenūnām asmi kāma-dhuk
amongst weapons I the Vajra (thunderbolt) amongst cows I am Kamdhenu
prajanaḥ cha asmi kandarpaḥ sarpāṇām asmi vāsukiḥ
amongst causes for procreation and I am Kaamdev, the god of love amongst serpents I am serpent Vasuki
---
Verse 29
anantaḥ cha asmi nāgānām varuṇaḥ yādasām aham
Anant and I am amongst snakes the celestial god of the ocean amongst aquatics I
pitṝīṇām aryamā cha asmi yamaḥ sanyamatām aham
amongst the departed ancestors Aryama and am the celestial god of death amongst dispensers of law I
---
Verse 30
prahlādaḥ cha asmi daityānām kālaḥ kalayatām aham
Prahlad and I am of the demons time of all that controls I
mṛigāṇām cha mṛiga-indraḥ aham vainateyaḥ cha pakṣhiṇām
amongst animals and the lion I Garud and amongst birds
---
Verse 31
pavanaḥ pavatām asmi rāmaḥ śhastra-bhṛitām aham
the wind of all that purifies I am Ram of the carriers of weapons I am
jhaṣhāṇām makaraḥ cha asmi srotasām asmi jāhnavī
of all acquatics crocodile also I am of flowing rivers I am the Ganges
---
Verse 32
sargāṇām ādiḥ antaḥ cha madhyam cha eva aham arjuna
of all creations the beginning end and middle and indeed I Arjun
adhyātma-vidyā vidyānām vādaḥ pravadatām aham
science of spirituality amongst sciences the logical conclusion of debates I
---
Verse 33
akṣharāṇām a-kāraḥ asmi dvandvaḥ sāmāsikasya cha
amongst all letters the beginning letter “A” I am the dual amongst grammatical compounds and
aham eva akṣhayaḥ kālaḥ dhātā aham viśhwataḥ-mukhaḥ
I only endless time amongst the creators I Brahma
---
Verse 34
mṛityuḥ sarva-haraḥ cha aham udbhavaḥ cha bhaviṣhyatām
death all-devouring and I the origin and those things that are yet to be
kīrtiḥ śhrīḥ vāk cha nārīṇām smṛitiḥ medhā dhṛitiḥ kṣhamā
fame prospective fine speech and amongst feminine qualities memory intelligence courage forgiveness
---
Verse 35
bṛihat-sāma tathā sāmnām gāyatrī chhandasām aham
the Brihatsama also amongst the hymns in the Sama Veda the Gayatri mantra amongst poetic meters I
māsānām mārga-śhīrṣhaḥ aham ṛitūnām kusuma-ākaraḥ
of the twelve months the month of November-December I of all seasons spring
---
Verse 36
dyūtam chhalayatām asmi tejaḥ tejasvinām aham
gambling of all cheats I am the splendor of the splendid I
jayaḥ asmi vyavasāyaḥ asmi sattvam sattva-vatām aham
victory I am firm resolve I am virtue of the virtuous I
---
Verse 37
vṛiṣhṇīnām vāsudevaḥ asmi pāṇḍavānām dhanañjayaḥ
amongst the descendants of Vrishni Krishna, the son of Vasudev I am amongst the Pandavas Arjun, the conqueror of wealth
munīnām api aham vyāsaḥ kavīnām uśhanā kaviḥ
amongst the sages also I Ved Vyas amongst the great thinkers Shukracharya the thinker
---
Verse 38
daṇḍaḥ damayatām asmi nītiḥ asmi jigīṣhatām
punishment amongst means of preventing lawlessness I am proper conduct I am amongst those who seek victory
maunam cha eva asmi guhyānām jñānam jñāna-vatām aham
silence and also I am amongst secrets wisdom in the wise I
---
Verse 39
yat cha api sarva-bhūtānām bījam tat aham arjuna
which and also of all living beings generating seed that I Arjun
na tat asti vinā yat syāt mayā bhūtam chara-acharam
not that is without which may exist me creature moving and nonmoving
---
Verse 40
na antaḥ asti mama divyānām vibhūtīnām parantapa
not end is my divine manifestations Arjun, the conqueror of the enemies
eṣhaḥ tu uddeśhataḥ proktaḥ vibhūteḥ vistaraḥ mayā
this but just one portion declared of (my) glories the breath of the topic by me
---
Verse 41
yat yat vibhūtimat sattvam śhrī-mat ūrjitam eva vā
whatever opulent being beautiful glorious also or
tat tat eva avagachchha tvam mama tejaḥ-anśha-sambhavam anśha sambhavam
all that only know you my splendor a part born of
---
Verse 42
athavā bahunā etena kim jñātena tava arjuna
or detailed by this what can be known by you Arjun
viṣhṭabhya aham idam kṛitsnam eka anśhena sthitaḥ jagat
pervade and support I this entire by one fraction am situated creation
---