Gita: Chap 10 word for word

Index  01  02  03  04  05  06  07  08  09  10  11  12  13  14  15  16  17  18 


Verse 1
śhrī-bhagavān uvācha
the Blessed Lord said
bhūyaḥ    eva       mahā-bāho           śhṛiṇu    me    paramam    vachaḥ
again     verily    mighty armed one    hear      my    divine     teachings
yat      te        aham    prīyamāṇāya                     vakṣhyāmi    hita-kāmyayā
which    to you    I       you are my beloved confidant    say          for desiring your welfare
---
Verse 2
na         me    viduḥ    sura-gaṇāḥ            prabhavam    na     mahā-ṛiṣhayaḥ
neither    my    know     the celestial gods    origin       nor    the great sages
aham    ādiḥ          hi           devānām                  mahā-ṛiṣhīṇām         cha     sarvaśhaḥ
I       the source    certainly    of the celestial gods    of the great seers    also    in every way
---
Verse 3
verseyaḥ    mām    ajam      anādim           cha    vetti
who         me     unborn    beginningless    and    know
loka               mahā-īśhvaram       asammūḍhaḥ    saḥ     martyeṣhu        sarva-pāpaiḥ      pramuchyate
of the universe    the Supreme Lord    undeluded     they    among mortals    from all evils    are freed from-3
---
Verse 4
buddhiḥ      jñānam       asammohaḥ             kṣhamā         satyam          damaḥ                      śhamaḥ
intellect    knowledge    clarity of thought    forgiveness    truthfulness    control over the senses    control of the mind
sukham    duḥkham    bhavaḥ    abhāvaḥ    bhayam    cha    abhayam    eva          cha
joy       sorrow     birth     death      fear      and    courage    certainly    and
---
Verse 5
ahiṁsā         samatā         tuṣṭiḥ          tapaḥ      dānam      yaśaḥ    ayaśaḥ    bhavanti    bhāvāḥ     bhūtānām               mattaḥ     eva          pṛthakvidhāḥ
nonviolence    equilibrium    satisfaction    penance    charity    fame     infamy    become      natures    of living  entities    from Me    certainly    differently    arranged.
---
Verse 6
mahā-ṛiṣhayaḥ      sapta    pūrve     chatvāraḥ    manavaḥ    tathā
the great Sages    seven    before    four         Manus      also
mat bhāvāḥ          mānasāḥ    jātāḥ    yeṣhām       loke            imāḥ         prajāḥ
are born from me    mind       born     from them    in the world    all these    people
---
Verse 7
etām     vibhūtim    yogam            cha    mama    yaḥ          vetti    tattvataḥ
these    glories     divine powers    and    my      those who    know     in truth
saḥ     avikalpena    yogena           yujyate           na       atra    sanśhayaḥ
they    unwavering    in bhakti yog    becomes united    never    here    doubt
---
Verse 8
aham    sarvasya           prabhavaḥ        mattaḥ     sarvam        pravartate
I       of all creation    the origin of    from me    everything    proceeds
iti     matvā           bhajante    mām    budhāḥ      bhāva-samanvitāḥ
thus    having known    worship     me     the wise    endowed with great faith and devotion
---
Verse 9
mat-chittāḥ                     mat-gata-prāṇāḥ                                 bodhayantaḥ                                    parasparam
those with minds fixed on me    those who have surrendered their lives to me    enlightening (with divine knowledge of God)    one another
kathayantaḥ    cha    mām         nityam         tuṣhyanti       cha    ramanti           cha
speaking       and    about me    continously    satisfaction    and    (they) delight    also
---
Verse 10
teṣhām     satata-yuktānām    bhajatām                  prīti-pūrvakam
to them    ever steadfast     who engage in devotion    with love
dadāmi    buddhi-yogam        tam     yena        mām      upayānti    te
I give    divine knowledge    that    by which    to me    come        they
---
Verse 11
teṣhām      eva     anukampā-artham      aham    ajñāna-jam           tamaḥ
for them    only    out of compassion    I       born of ignorance    darkness
nāśhayāmi    ātma-bhāva             sthaḥ       jñāna           dīpena           bhāsvatā
destroy      within their hearts    dwelling    of knowledge    with the lamp    luminous
---
Verse 12
arjunaḥ uvācha
Arjun said
param      brahma     param      dhāma    pavitram    paramam    bhavān
Supreme    Brahman    Supreme    Abode    purifier    Supreme    you
puruṣham       śhāśhvatam    divyam    ādi-devam           ajam          vibhum
personality    Eternal       Divine    the Primal Being    the Unborn    the Great
---
Verse 13
āhuḥ              tvām    ṛiṣhayaḥ    sarve    deva-ṛiṣhiḥ-nāradaḥ    tathā
(they) declare    you     sages       all      devarṣhi Narad         also
asitaḥ    devalaḥ    vyāsaḥ    svayam        cha    eva     bravīṣhī             me
Asit      Deval      Vyās      personally    and    even    you are declaring    to me
---
Verse 14
sarvam        etat    ṛitam    manye       yat      mām    vadasi      keśhava
everything    this    truth    I accept    which    me     you tell    Shree Krishna, the killer of the demon named Keshi
na         hi        te      bhagavan            vyaktim        viduḥ             devāḥ                 na     dānavāḥ
neither    verily    your    the Supreme Lord    personality    can understand    the celestial gods    nor    the demons
---
Verse 15
swayam      eva       ātmanā         ātmānam     vettha    tvam    puruṣha-uttama
yourself    indeed    by yourself    yourself    know      you     the Supreme Personality
bhūta-bhāvana                bhūta-īśha                deva-deva          jagat-pate
the Creator of all beings    the Lord of everything    the God of gods    the Lord of the universe
---
Verse 16
vaktum         arhasi       aśheṣheṇa     divyāḥ    hi        ātma        vibhūtayaḥ
to describe    please do    completely    divine    indeed    your own    opulences
yābhiḥ      vibhūtibhiḥ    lokān         imān     tvam    vyāpya     tiṣhṭhasi
by which    opulences      all worlds    these    you     pervade    reside
---
Verse 17
katham    vidyām aham     yogin                            tvām    sadā      parichintayan
how       shall I know    the Supreme Master of Yogmaya    you     always    meditating
keṣhu      keṣhu      cha    bhāveṣhu    chintyaḥ asi        bhagavan                          mayā
in what    in what    and    forms       to be thought of    the Supreme Divine Personality    by me
---
Verse 18
vistareṇa    ātmanaḥ    yogam             vibhūtim     cha     janaārdana
in detail    your       divine glories    opulences    also    Shree Krishna, he who looks after the public
bhūyaḥ    kathaya     tṛiptiḥ         hi         śhṛiṇvataḥ    na     asti    me    amṛitam
again     describe    satisfaction    because    hearing       not    is      my    nectar
---
Verse 19
śhrī-bhagavān uvācha
the Blessed Lord spoke
hanta    te        kathayiṣhyāmi       divyāḥ    hi           ātma-vibhūtayaḥ
yes      to you    I shall describe    divine    certainly    my divine glories
prādhānyataḥ    kuru-śhreṣhṭha       na     asti    antaḥ    vistarasya           me
salient         best of the Kurus    not    is      limit    extensive glories    my
---
Verse 20
aham    ātmā    guḍākeśha                        sarva-bhūta               āśhaya-sthitaḥ
I       soul    Arjun, the conqueror of sleep    of all living entities    seated in the heart
aham    ādiḥ             cha    madhyam    cha    bhūtānām         antaḥ    eva     cha
I       the beginning    and    middle     and    of all beings    end      even    also
---
Verse 21
ādityānām                           aham    viṣhṇuḥ        jyotiṣhām                   raviḥ      anśhu-mān
amongst the twelve sons of Aditi    I       Lord Vishnu    amongst luminous objects    the sun    radiant
marīchiḥ    marutām          asmi      nakṣhatrāṇām         aham    śhaśhī
Marichi     of the Maruts    (I) am    amongst the stars    I       the moon
---
Verse 22
vedānām              sāma-vedaḥ       asmi    devānām                      asmi    vāsavaḥ̣
amongst the Vedas    the Sāma Veda    I am    of all the celestial gods    I am    Indra
indriyāṇām               manaḥ       ca     asmi    bhūtānām                     asmi    chetanā
of amongst the senses    the mind    and    I am    amongst the living beings    I am    consciousness
---
Verse 23
rudrāṇām              śhaṅkaraḥ    cha    asmi    vitta-īśhaḥ                                                  yakṣha                            rakṣhasām
amongst the Rudras    Lord Shiv    and    I am    the god of wealth and the treasurer of the celestial gods    amongst the semi-divine demons    amongst the demons
vasūnām              pāvakaḥ        cha    asmi    meruḥ         śhikhariṇām              aham
amongst the Vasus    Agni (fire)    and    I am    Mount Meru    amongst the mountains    I am
---
Verse 24
purodhasām         cha    mukhyam       mām    viddhi    pārtha                      bṛihaspatim
amongst priests    and    the chiefs    me     know      Arjun, the son of Pritha    Brihaspati
senānīnām        aham    skandaḥ      sarasām                        asmi    sāgaraḥ
warrior chief    I       Kartikeya    amongst reservoirs of water    I am    the ocean
---
Verse 25
mahā-ṛiṣhīṇām            bhṛiguḥ    aham    girām             asmi    ekam akṣharam
among the great seers    Bhrigu     I       amongst chants    I am    the syllable Om
yajñānām         japa-yajñaḥ                                                          asmi    sthāvarāṇām                 himālayaḥ
of sacrifices    sacrifice of the devotional repetition of the divine names of God    I am    amongst immovable things    the Himalayas
---
Verse 26
aśhvatthaḥ         sarva-vṛikṣhāṇām     deva-ṛiṣhīṇām              cha    nāradaḥ
the banyan tree    amongst all trees    amongst celestial sages    and    Narad
gandharvāṇām              chitrarathaḥ    siddhānām                         kapilaḥ muniḥ
amongst the gandharvas    Chitrarath      of all those who are perfected    sage Kapil
---
Verse 27
uchchaiḥśhravasam    aśhvānām          viddhi    mām    amṛita-udbhavam
Uchchaihshrava       amongst horses    know      me     begotten from the churning of the ocean of nectar
airāvatam    gaja-indrāṇām                   narāṇām           cha    nara-adhipam
Airavata     amongst all lordly elephants    amongst humans    and    the king
---
Verse 28
āyudhānām          aham    vajram                     dhenūnām        asmi    kāma-dhuk
amongst weapons    I       the Vajra (thunderbolt)    amongst cows    I am    Kamdhenu
prajanaḥ                          cha    asmi    kandarpaḥ                   sarpāṇām            asmi    vāsukiḥ
amongst causes for procreation    and    I am    Kaamdev, the god of love    amongst serpents    I am    serpent Vasuki
---
Verse 29
anantaḥ    cha    asmi    nāgānām           varuṇaḥ                           yādasām             aham
Anant      and    I am    amongst snakes    the celestial god of the ocean    amongst aquatics    I
pitṝīṇām                          aryamā    cha    asmi    yamaḥ                         sanyamatām                   aham
amongst the departed ancestors    Aryama    and    am      the celestial god of death    amongst dispensers of law    I
---
Verse 30
prahlādaḥ    cha    asmi    daityānām        kālaḥ    kalayatām               aham
Prahlad      and    I am    of the demons    time     of all that controls    I
mṛigāṇām           cha    mṛiga-indraḥ    aham    vainateyaḥ    cha    pakṣhiṇām
amongst animals    and    the lion        I       Garud         and    amongst birds
---
Verse 31
pavanaḥ     pavatām                 asmi    rāmaḥ    śhastra-bhṛitām               aham
the wind    of all that purifies    I am    Ram      of the carriers of weapons    I am
jhaṣhāṇām           makaraḥ      cha     asmi    srotasām             asmi    jāhnavī
of all acquatics    crocodile    also    I am    of flowing rivers    I am    the Ganges
---
Verse 32
sargāṇām            ādiḥ             antaḥ    cha    madhyam    cha    eva       aham    arjuna
of all creations    the beginning    end      and    middle     and    indeed    I       Arjun
adhyātma-vidyā             vidyānām            vādaḥ                     pravadatām    aham
science of spirituality    amongst sciences    the logical conclusion    of debates    I
---
Verse 33
akṣharāṇām             a-kāraḥ                     asmi    dvandvaḥ    sāmāsikasya                      cha
amongst all letters    the beginning letter “A”    I am    the dual    amongst grammatical compounds    and
aham    eva     akṣhayaḥ    kālaḥ    dhātā                   aham    viśhwataḥ-mukhaḥ
I       only    endless     time     amongst the creators    I       Brahma
---
Verse 34
mṛityuḥ    sarva-haraḥ      cha    aham    udbhavaḥ      cha    bhaviṣhyatām
death      all-devouring    and    I       the origin    and    those things that are yet to be
kīrtiḥ    śhrīḥ          vāk            cha    nārīṇām                       smṛitiḥ    medhā           dhṛitiḥ    kṣhamā
fame      prospective    fine speech    and    amongst feminine qualities    memory     intelligence    courage    forgiveness
---
Verse 35
bṛihat-sāma       tathā    sāmnām                                gāyatrī               chhandasām               aham
the Brihatsama    also     amongst the hymns in the Sama Veda    the Gayatri mantra    amongst poetic meters    I
māsānām                 mārga-śhīrṣhaḥ                    aham    ṛitūnām           kusuma-ākaraḥ
of the twelve months    the month of November-December    I       of all seasons    spring
---
Verse 36
dyūtam      chhalayatām      asmi    tejaḥ           tejasvinām         aham
gambling    of all cheats    I am    the splendor    of the splendid    I
jayaḥ      asmi    vyavasāyaḥ      asmi    sattvam    sattva-vatām       aham
victory    I am    firm resolve    I am    virtue     of the virtuous    I
---
Verse 37
vṛiṣhṇīnām                            vāsudevaḥ                      asmi    pāṇḍavānām              dhanañjayaḥ
amongst the descendants of Vrishni    Krishna, the son of Vasudev    I am    amongst the Pandavas    Arjun, the conqueror of wealth
munīnām              api     aham    vyāsaḥ      kavīnām                       uśhanā          kaviḥ
amongst the sages    also    I       Ved Vyas    amongst the great thinkers    Shukracharya    the thinker
---
Verse 38
daṇḍaḥ        damayatām                                  asmi    nītiḥ             asmi    jigīṣhatām
punishment    amongst means of preventing lawlessness    I am    proper conduct    I am    amongst those who seek victory
maunam     cha    eva     asmi    guhyānām           jñānam    jñāna-vatām    aham
silence    and    also    I am    amongst secrets    wisdom    in the wise    I
---
Verse 39
yat      cha    api     sarva-bhūtānām          bījam              tat     aham    arjuna
which    and    also    of all living beings    generating seed    that    I       Arjun
na     tat     asti    vinā       yat      syāt         mayā    bhūtam      chara-acharam
not    that    is      without    which    may exist    me      creature    moving and nonmoving
---
Verse 40
na     antaḥ    asti    mama    divyānām    vibhūtīnām        parantapa
not    end      is      my      divine      manifestations    Arjun, the conqueror of the enemies
eṣhaḥ    tu     uddeśhataḥ          proktaḥ     vibhūteḥ           vistaraḥ                   mayā
this     but    just one portion    declared    of (my) glories    the breath of the topic    by me
---
Verse 41
yat yat     vibhūtimat    sattvam    śhrī-mat     ūrjitam     eva     vā
whatever    opulent       being      beautiful    glorious    also    or
tat tat     eva     avagachchha    tvam    mama    tejaḥ-anśha-sambhavam    anśha     sambhavam
all that    only    know           you     my      splendor                 a part    born of
---
Verse 42
athavā    bahunā      etena      kim     jñātena tava           arjuna
or        detailed    by this    what    can be known by you    Arjun
viṣhṭabhya             aham    idam    kṛitsnam    eka       anśhena     sthitaḥ        jagat
pervade and support    I       this    entire      by one    fraction    am situated    creation
---

Gita: Chap 10 word for word

Index  01  02  03  04  05  06  07  08  09  10  11  12  13  14  15  16  17  18