Verse 1
śhrī-bhagavān uvācha
the Supreme Divine Personality said
ūrdhva-mūlam adhaḥ śhākham aśhvattham prāhuḥ avyayam
with roots above downward branches the sacred fig tree they speak eternal
chhandānsi yasya parṇāni yaḥ tam veda saḥ veda-vit
Vedic mantras of which leaves who that knows he the knower of the Vedas
---
Verse 2
adhaḥ cha ūrdhvam prasṛitāḥ tasya śhākhāḥ
downward and upward extended its branches
guṇa pravṛiddhāḥ viṣhaya pravālāḥ
modes of material nature nourished objects of the senses buds
adhaḥ cha mūlāni anusantatāni
downward and roots keep growing
karma anubandhīni manuṣhya-loke
actions bound in the world of humans
---
Verse 3
na rūpam asya iha tathā upalabhyate
not form of this in this world as such is perceived
na antaḥ na cha ādiḥ na cha sampratiṣhṭhā
neither end nor also beginning never also the basis
aśhvattham enam su-virūḍha-mūlam
sacred fig tree this deep-rooted
asaṅga-śhastreṇa dṛiḍhena chhittvā
by the axe of detachment strong having cut down
---
Verse 4
tataḥ padam tat parimārgitavyam
then place that one must search out
yasmin gatāḥ na nivartanti bhūyaḥ
where having gone not return again
tam eva cha ādyam puruṣham prapadye
to him certainly and original the Supreme Lord take refuge
yataḥ pravṛittiḥ prasṛitā purāṇi
whence the activity streamed forth very old
---
Verse 5
niḥ māna mohāḥ jita saṅga doṣhāḥ
free from vanity delusion having overcome attachment evils
adhyātma-nityāḥ vinivṛitta kāmāḥ
dwelling constantly in the self and God freed from desire to enjoy senses
dvandvaiḥ vimuktāḥ sukha-duḥkha saṁjñaiḥ
from the dualities liberated pleasure and pain known as
gachchhanti amūḍhāḥ padam avyayam tat
attain unbewildered abode eternal that
---
Verse 6
na tat bhāsayate sūryaḥ na śhaśhāṅkaḥ na pāvakaḥ
neither that illumine the sun nor the moon nor fire
yat gatvā na nivartante tat dhāma paramam mama
where having gone never they return that abode supreme mine
---
Verse 7
mama eva anśhaḥ jīva-loke jīva-bhūtaḥ sanātanaḥ
my only fragmental part in the material world the embodied souls eternal
manaḥ ṣhaṣhṭhāni indriyāṇi prakṛiti-sthāni karṣhati
with the mind the six senses bound by material nature struggling
---
Verse 8
śharīram yat avāpnoti yat cha api utkrāmati īśhvaraḥ
the body as carries as also leaves the Lord of the material body, the embodied soul
gṛihītvā etāni sanyāti vāyuḥ gandhān iva āśhayāt
taking these goes away the air fragrance like from seats
---
Verse 9
śhrotram chakṣhuḥ sparśhanam cha rasanam ghrāṇam eva cha
ears eyes the sense of touch and tongue nose also and
adhiṣhṭhāya manaḥ cha ayam viṣhayān upasevate
grouped around mind also they sense objects savors
---
Verse 10
utkrāmantam sthitam vā api bhuñjānam vā guṇa-anvitam
departing residing or even enjoys or under the spell of the modes of material nature
vimūḍhāḥ na anupaśhyanti paśhyanti jñāna-chakṣhuṣhaḥ
the ignorant not percieve behold those who possess the eyes of knowledge
---
Verse 11
yatantaḥ yoginaḥ cha enam paśhyanti ātmani avasthitam
striving yogis too this (the soul) see in the body enshrined
yatantaḥ api akṛita-ātmānaḥ na enam paśhyanti achetasaḥ
strive even though those whose minds are not purified not this cognize unaware
---
Verse 12
yat āditya-gatam tejaḥ jagat bhāsayate akhilam
which in the sun brilliance solar system illuminates entire
yat chandramasi yat cha agnau tat tejaḥ viddhi māmakam
which in the moon which also in the fire that brightness know mine
---
Verse 13
gām āviśhya cha bhūtāni dhārayāmi aham ojasā
earth permeating and living beings sustain I energy
puṣhṇāmi cha auṣhadhīḥ sarvāḥ somaḥ bhūtvā rasa-ātmakaḥ
nourish and plants all the moon becoming supplying the juice of life
---
Verse 14
aham vaiśhvānaraḥ bhūtvā prāṇinām deham āśhritaḥ
I fire of digestion becoming of all living beings the body situated
prāṇa-apāna samāyuktaḥ pachāmi annam chatuḥ-vidham
outgoing and incoming breath keeping in balance I digest foods the four kinds
---
Verse 15
sarvasya cha aham hṛidi sanniviṣhṭaḥ
of all living beings and I in the hearts seated
mattaḥ smṛitiḥ jñānam apohanam cha
from me memory knowledge forgetfulness as well as
vedaiḥ cha sarvaiḥ aham eva vedyaḥ
by the Vedas and all I alone to be known
vedānta-kṛit veda-vit eva cha aham
the author of the Vedānt the knower of the meaning of the Vedas alone and I
---
Verse 16
dvau imau puruṣhau loke kṣharaḥ cha akṣharaḥ eva cha
two these beings in creation the perishable and the imperishable even and
kṣharaḥ sarvāṇi bhūtāni kūṭa-sthaḥ akṣharaḥ uchyate
the perishable all beings the liberated the imperishable is said
---
Verse 17
uttamaḥ puruṣhaḥ tu anyaḥ parama-ātmā iti udāhṛitaḥ
the Supreme Divine Personality but besides the Supreme Soul thus is said
yaḥ loka trayam āviśhya bibharti avyayaḥ īśhvaraḥ
who the three worlds enters supports indestructible the controller
---
Verse 18
yasmāt kṣharam atītaḥ aham akṣharāt api cha uttamaḥ
hence to the perishable transcendental I to the imperishable even and transcendental
ataḥ asmi loke vede cha prathitaḥ puruṣha-uttamaḥ
therefore I am in the world in the Vedas and celebrated as the Supreme Divine Personality
---
Verse 19
yaḥ mām evam asammūḍhaḥ jānāti puruṣha-uttamam
who me thus without a doubt know the Supreme Divine Personality
saḥ sarva-vit bhajati mām sarva-bhāvena bhārata
they those with complete knowledge worship me with one’s whole being Arjun, the son of Bharat
---
Verse 20
iti guhya-tamam śhāstram idam uktam mayā anagha
these most secret Vedic scriptures this spoken by me Arjun, the sinless one
etat buddhvā buddhi-mān syāt kṛita-kṛityaḥ cha bhārata
this understanding enlightened one becomes who fulfills all that is to be accomplished and Arjun, the son of Bharat
---