Verse 1
śhrī-bhagavān uvācha
the Supreme Lord said
mayi āsakta-manāḥ pārtha yogam yuñjan mat-āśhrayaḥ
to me with the mind attached Arjun, the son of Pritha bhakti yog practicing surrendering to me
asanśhayam samagram mām yathā jñāsyasi tat śhṛiṇu
free from doubt completely me how you shall know that listen
---
Verse 2
jñānam te aham sa vijñānam idam vakṣhyāmi aśheṣhataḥ
knowledge unto you I with wisdom this shall reveal in full
yat jñātvā na iha bhūyaḥ anyat jñātavyam avaśhiṣhyate
which having known not in this world further anything else to be known remains
---
Verse 3
manuṣhyāṇām sahasreṣhu kaśhchit yatati siddhaye
of men out of many thousands someone strives for perfection
yatatām api siddhānām kaśhchit mām vetti tattvataḥ
of those who strive even of those who have achieved perfection someone me knows in truth
---
Verse 4
bhūmiḥ āpaḥ analaḥ vāyuḥ kham manaḥ buddhiḥ eva cha
earth water fire air space mind intellect certainly and
ahankāraḥ iti iyam me bhinnā prakṛitiḥ aṣṭadhā
ego thus all these my divisions material energy eightfold
---
Verse 5
aparā iyam itaḥ tu anyām prakṛitim viddhi me parām
inferior this besides this but another energy know my superior
jīva-bhūtām mahā-bāho yayā idam dhāryate jagat
living beings mighty-armed one by whom this the basis the material world
---
Verse 6
etat yonīni bhūtāni sarvāṇi iti upadhāraya
these two (energies) are the source of living beings all that know
aham kṛitsnasya jagataḥ prabhavaḥ pralayaḥ tathā
I entire creation the source dissolution and
---
Verse 7
mattaḥ para-taram na anyat kiñchit asti dhanañjaya
than me superior not anything else there is Arjun, conqueror of wealth
mayi sarvam idam protam sūtre maṇi-gaṇāḥ iva
in me all which we see is strung on a thread beads like
---
Verse 8
rasaḥ aham apsu kaunteya prabhā asmi śhaśhi-sūryayoḥ
taste I in water Arjun, the son of Kunti the radiance I am of the moon and the sun
praṇavaḥ sarva vedeṣhu śhabdaḥ khe pauruṣham nṛiṣhu
the sacred syllable Om in all Vedas sound in ether ability in humans
---
Verse 9
puṇyaḥ gandhaḥ pṛithivyām cha tejaḥ cha asmi vibhāvasau
pure fragrance of the earth and brilliance and I am in the fire
jīvanam sarva bhūteṣhu tapaḥ cha asmi tapasviṣhu
the life-force in all beings penance and I am of the ascetics
---
Verse 10
bījam mām sarva-bhūtānām viddhi pārtha sanātanam
the seed me of all beings know Arjun, the son of Pritha the eternal
buddhiḥ buddhi-matām asmi tejaḥ tejasvinām aham
intellect of the intelligent (I) am splendor of the splendid I
---
Verse 11
balam bala-vatām cha aham kāma rāga vivarjitam
strength of the strong and I desire passion devoid of
dharma-aviruddhaḥ bhūteṣhu kāmaḥ asmi bharata-ṛiṣhabha
not conflicting with dharma in all beings sexual activity (I) am Arjun, the best of the Bharats
---
Verse 12
ye cha eva sāttvikāḥ bhāvāḥ rājasāḥ tāmasāḥ cha ye
whatever and certainly in the mode of goodness states of material existence in the mode of passion in the mode of ignorance and whatever
mattaḥ eva iti tān viddhi na tu aham teṣhu te mayi
from me certainly thus those know not but I in them they in me
---
Verse 13
tribhiḥ guṇa-mayaiḥ bhāvaiḥ ebhiḥ sarvam idam jagat
by three consisting of the modes of material nature states all these whole this universe
mohitam na abhijānāti mām ebhyaḥ param avyayam
deluded not know me these the supreme imperishable
---
Verse 14
daivī hi eṣhā guṇa-mayī mama māyā duratyayā
divine certainly this consisting of the three modes of nature my one of God’s energies. It that veils God’s true nature from souls who have not yet attained the eligibility for God-realization very difficult to overcome
mām eva ye prapadyante māyām etām taranti te
unto me certainly who surrender this Maya cross over they
---
Verse 15
na mām duṣhkṛitinaḥ mūḍhāḥ prapadyante nara-adhamāḥ
not unto me the evil doers the ignorant surrender one who lazily follows one’s lower nature
māyayā apahṛita jñānāḥ āsuram bhāvam āśhritāḥ
by God’s material energy those with deluded intellect demoniac nature surrender
---
Verse 16
chatuḥ-vidhāḥ bhajante mām janāḥ su-kṛitinaḥ arjuna
four kinds worship me people those who are pious Arjun
ārtaḥ jijñāsuḥ artha-arthī jñānī cha bharata-ṛiṣhabha
the distressed the seekers of knowledge the seekers of material gain those who are situated in knowledge and The best amongst the Bharatas, Arjun
---
Verse 17
teṣhām jñānī nitya-yuktaḥ eka bhaktiḥ viśhiṣhyate
amongst these those who are situated in knowledge ever steadfast exclusively devotion highest
priyaḥ hi jñāninaḥ atyartham aham saḥ cha mama priyaḥ
very dear certainly to the person in knowledge highly I he and to me dear
---
Verse 18
udārāḥ sarve eva ete jñānī tu ātmā eva me matam
noble all indeed these those in knowledge but my very self my opinion
āsthitaḥ saḥ hi yukta-ātmā mām eva anuttamām gatim
situated he certainly those who are united in me certainly the supreme goal
---
Verse 19
bahūnām janmanām ante jñāna-vān mām prapadyate
many births after one who is endowed with knowledge unto me surrenders
vāsudevaḥ sarvam iti saḥ mahā-ātmā su-durlabhaḥ
Shree Krishna, the son of Vasudev all that that great soul very rare
---
Verse 20
kāmaiḥ taiḥ taiḥ hṛita-jñānāḥ prapadyante anya devatāḥ
by material desires by various whose knowledge has been carried away surrender to other celestial gods
tam tam niyamam āsthāya prakṛityā niyatāḥ svayā
the various rules and regulations following by nature controlled by their own
---
Verse 21
yaḥ yaḥ yām yām tanum bhaktaḥ śhraddhayā architum ichchhati
whoever whichever form devotee with faith to worship desires
tasya tasya achalām śhraddhām tām eva vidadhāmi aham
to him steady faith in that certainly bestow I
---
Verse 22
saḥ tayā śhraddhayā yuktaḥ tasya ārādhanam īhate
he with that faith endowed with of that worship tries to engange in
labhate cha tataḥ kāmān mayā eva vihitān hi tān
obtains and from that desires by me alone granted certainly those
---
Verse 23
anta-vat tu phalam teṣhām tat bhavati alpa-medhasām
perishable but fruit by them that is people of small understanding
devān deva-yajaḥ yānti mat bhaktāḥ yānti mām api
to the celestial gods the worshipers of the celestial gods go my devotees go to me whereas
---
Verse 24
avyaktam vyaktim āpannam manyante mām abuddhayaḥ
formless possessing a personality to have assumed think me less intelligent
param bhāvam ajānantaḥ mama avyayam anuttamam
Supreme nature not understanding my imperishable excellent
---
Verse 25
na aham prakāśhaḥ sarvasya yoga-māyā samāvṛitaḥ
not I manifest to everyone God’s supreme (divine) energy veiled
mūḍhaḥ ayam na abhijānāti lokaḥ mām ajam avyayam
deluded these not know persons me unborn immutable
---
Verse 26
veda aham samatītāni vartamānāni cha arjuna
know I the past the present and Arjun
bhaviṣhyāṇi cha bhūtāni mām tu veda na kaśhchana
the future also all living beings me but knows no one
---
Verse 27
ichchhā dveṣha samutthena dvandva mohena bhārata
desire aversion arise from of duality from the illusion Arjun, descendant of Bharat
sarva bhūtāni sammoham sarge yānti parantapa
all living beings into delusion since birth enter Arjun, conqueror of enemies
---
Verse 28
yeṣhām tu anta-gatam pāpam janānām puṇya karmaṇām
whose but completely destroyed sins of persons pious activities
te dvandva moha nirmuktāḥ bhajante mām dṛiḍha-vratāḥ
they of dualities illusion free from worship null with determination
---
Verse 29
jarā maraṇa mokṣhāya mām āśhritya yatanti ye
from old age and death for liberation me take shelter in strive who
te brahma tat viduḥ kṛitsnam adhyātmam karma cha akhilam
they Brahman that know everything the individual self karmic action and entire
---
Verse 30
sa-adhibhūta adhidaivam mām sa-adhiyajñam cha ye viduḥ
governing principle of the field of matter governing principle of the celestial gods me governing principle of the Lord all sacrificial performances and who know
prayāṇa kāle api cha mām te viduḥ yukta-chetasaḥ
of death at the time even and me they know in full consciousness of me
---