Verse 1
arjunaḥ uvācha
Arjun said
sanyāsam karmaṇām kṛiṣhṇa punaḥ yogam cha śhansasi
renunciation of actions Shree Krishna again about karm yog also you praise
yat śhreyaḥ etayoḥ ekam tat me brūhi su-niśhchitam
which more beneficial of the two one that unto me please tell conclusively
---
Verse 2
śhrī-bhagavān uvācha
the Supreme Lord said
sanyāsaḥ karma-yogaḥ cha niḥśhreyasa-karau ubhau
renunciation working in devotion and lead to the supreme goal both
tayoḥ tu karma-sanyāsāt karma-yogaḥ viśhiṣhyate
of the two but renunciation of actions working in devotion is superior
---
Verse 3
jñeyaḥ saḥ nitya sanyāsī yaḥ na dveṣhṭi na kāṅkṣhati
should be considered that person always practising renunciation who never hate nor desire
nirdvandvaḥ hi mahā-bāho sukham bandhāt pramuchyate
free from all dualities certainly mighty-armed one easily from bondage is liberated
---
Verse 4
sānkhya yogau pṛithak bālāḥ pravadanti na paṇḍitāḥ
renunciation of actions karm yog different the ignorant say never the learned
ekam api āsthitaḥ samyak ubhayoḥ vindate phalam
in one even being situated completely of both achieve the result
---
Verse 5
yat sānkhyaiḥ prāpyate sthānam tat yogaiḥ api gamyate
what by means of karm sanyās is attained place that by working in devotion also is attained
ekam sānkhyam cha yogam cha yaḥ paśhyati saḥ paśhyati
one renunciation of actions and karm yog and who sees that person actually sees
---
Verse 6
sanyāsaḥ tu mahā-bāho duḥkham āptum ayogataḥ
renunciation but mighty-armed one distress attains without karm yog
yoga-yuktaḥ muniḥ brahma na chireṇa adhigachchhati
one who is adept in karm yog a sage Brahman quickly goes
---
Verse 7
yoga-yuktaḥ viśhuddha-ātmā vijita-ātmā jita-indriyaḥ
united in consciousness with God one with purified intellect one who has conquered the mind having conquered the senses
sarva-bhūta-ātma-bhūta-ātmā kurvan api na lipyate
one who sees the Soul of all souls in every living being performing although never entangled
---
Verse 8
na eva kiñchit karomi iti yuktaḥ manyeta tattva-vit
not certainly anything I do thus steadfast in karm yog thinks one who knows the truth
paśhyan śhṛiṇvan spṛiśhan jighran aśhnan gachchhan svapan śhvasan
seeing hearing touching smelling eating moving sleeping breathing
pralapan visṛijan gṛihṇan unmiṣhan nimiṣhan api
talking giving up accepting opening (the eyes) closing (the eyes) although
indriyāṇi indriya-artheṣhu vartante iti dhārayan
the senses in sense-objects moving thus convinced
---
Verse 9
pralapan visṛjan gṛhṇan unmiṣan nimiṣan api indriyāṇi indriya-artheṣu vartante iti dhārayan
by talking by giving up by accepting opening closing in spite of the senses in sense gratification let them be so engaged thus considering.
---
Verse 10
brahmaṇi ādhāya karmāṇi saṅgam tyaktvā karoti yaḥ
to God dedicating all actions attachment abandoning performs who
lipyate na saḥ pāpena padma-patram iva ambhasā
is affected never that person by sin a lotus leaf like by water
---
Verse 11
kāyena manasā buddhyā kevalaiḥ indriyaiḥ api
with the body with the mind with the intellect only with the senses even
yoginaḥ karma kurvanti saṅgam tyaktvā ātma śhuddhaye
the yogis actions perform attachment giving up of the self for the purification
---
Verse 12
yuktaḥ karma-phalam tyaktvā śhāntim āpnoti naiṣhṭhikīm
one who is united in consciousness with God the results of all activities giving up peace attains everlasting
ayuktaḥ kāma-kāreṇa phale saktaḥ nibadhyate
one who is not united with God in consciousness impelled by desires in the result attached becomes entangled
---
Verse 13
sarva karmāṇi manasā sannyasya āste sukham vaśhī
all activities by the mind having renounced remains happily the self-controlled
nava-dvāre pure dehī na eva kurvan na kārayan
of nine gates in the city the embodied being never certainly doing anything not causing to be done
---
Verse 14
na kartṛitvam na karmāṇi lokasya sṛijati prabhuḥ
neither sense of doership nor actions of the people creates God
na karma-phala sanyogam svabhāvaḥ tu pravartate
nor fruits of actions connection one’s nature but is enacted
---
Verse 15
na ādatte kasyachit pāpam na cha eva su-kṛitam vibhuḥ
not accepts anyone’s sin not and certainly virtuous deeds the omnipresent God
ajñānena āvṛitam jñānam tena muhyanti jantavaḥ
by ignorance covered knowledge by that are deluded the living entities
---
Verse 16
jñānena tu tat ajñānam yeṣhām nāśhitam ātmanaḥ
by divine knowledge but that ignorance whose has been destroyed of the self
teṣhām āditya-vat jñānam prakāśhayati tat param
their like the sun knowledge illumines that Supreme Entity
---
Verse 17
tat-buddhayaḥ tat-ātmānaḥ tat-niṣhṭhāḥ tat-parāyaṇāḥ
those whose intellect is directed toward God those whose heart (mind and intellect) is solely absorbed in God those whose intellect has firm faith in God those who strive after God as the supreme goal and refuge
gachchhanti apunaḥ-āvṛittim jñāna nirdhūta kalmaṣhāḥ
go not returning by knowledge dispelled sins
---
Verse 18
vidyā vinaya sampanne brāhmaṇe gavi hastini
divine knowledge humbleness equipped with a Brahmin a cow an elephant
śhuni cha eva śhva-pāke cha paṇḍitāḥ sama-darśhinaḥ
a dog and certainly a dog-eater and the learned see with equal vision
---
Verse 19
iha eva taiḥ jitaḥ sargaḥ yeṣhām sāmye sthitam manaḥ
in this very life by them conquer the creation whose in equanimity situated mind
nirdoṣham hi samam brahma tasmāt brahmaṇi te sthitāḥ
flawless certainly in equality God therefore in the Absolute Truth they are seated
---
Verse 20
na prahṛiṣhyet priyam prāpya na udvijet prāpya cha apriyam
neither rejoice the pleasant obtaining nor become disturbed attaining also the unpleasant
sthira-buddhiḥ asammūḍhaḥ brahma-vit brahmaṇi sthitaḥ
steady intellect firmly situated having a firm understanding of divine knowledge established in God situated
---
Verse 21
bāhya-sparśheṣhu asakta-ātmā vindati ātmani yat sukham
external sense pleasure those who are unattached find in the self which bliss
saḥ brahma-yoga yukta-ātmā sukham akṣhayam aśhnute
that person those who are united with God through yog happiness unlimited experiences
---
Verse 22
ye hi sansparśha-jāḥ bhogāḥ duḥkha yonayaḥ eva te
which verily born of contact with the sense objects pleasures misery source of verily they are
ādya-antavantaḥ kaunteya na teṣhu ramate budhaḥ
having beginning and end Arjun, the son of Kunti never in those takes delight the wise
---
Verse 23
śhaknoti iha eva yaḥ soḍhum prāk śharīra vimokṣhaṇāt
is able in the present body who to withstand before the body giving up
kāma krodha udbhavam vegam saḥ yuktaḥ saḥ sukhī naraḥ
desire anger generated from forces that person yogi that person happy person
---
Verse 24
yaḥ antaḥ-sukhaḥ antaḥ-ārāmaḥ tathā antaḥ-jyotiḥ eva yaḥ
who happy within the self enjoying within the self illumined by the inner light certainly who
saḥ yogī brahma-nirvāṇam brahmabhūtaḥ adhigachchhati
yogi liberation from material existence united with the Lord attains
---
Verse 25
labhante brahma-nirvāṇam ṛiṣhayaḥ kṣhīṇa-kalmaṣhāḥ
achieve liberation from material existence holy persons whose sins have been purged
chhinna dvaidhāḥ yata-ātmānaḥ sarva-bhūta hite ratāḥ
annihilated doubts whose minds are disciplined for all living entities in welfare work rejoice
---
Verse 26
kāma krodha vimuktānām yatīnām yata-chetasām
desires anger of those who are liberated of the saintly persons those self-realized persons who have subdued their mind
abhitaḥ brahma nirvāṇam vartate vidita-ātmanām
from every side spiritual liberation from material existence exists of those who are self-realized
---
Verse 27
sparśhān kṛitvā bahiḥ bāhyān chakṣhuḥ cha eva antare bhruvoḥ
contacts (through senses) keeping outside external eyes and certainly between of the eyebrows
prāṇa-apānau samau kṛitvā nāsa-abhyantara chāriṇau
the outgoing and incoming breaths equal keeping within the nostrils moving
yata indriya manaḥ buddhiḥ muniḥ mokṣha parāyaṇaḥ
controlled senses mind intellect the sage liberation dedicated
vigata ichchhā bhaya krodhaḥ yaḥ sadā muktaḥ eva saḥ
free desires fear anger who always liberated certainly that person
---
Verse 28
yata indriya manaḥ buddhiḥ muniḥ mokṣa parāyaṇaḥ vigata icchā bhaya krodhaḥ yaḥ sadā muktaḥ eva saḥ
controlled senses mind intelligence the transcendentalist liberation being so destined discarded wishes fear anger one who always liberated certainly he is
---
Verse 29
bhoktāram yajña tapasām sarva-loka mahā-īśhvaram
the enjoyer sacrifices austerities of all worlds the Supreme Lord
su-hṛidam sarva bhūtānām jñātvā mām śhāntim ṛichchhati
the selfless Friend of all the living beings having realized me (Lord Krishna) peace attains
---