Gita: Chap 05 word for word

Index  01  02  03  04  05  06  07  08  09  10  11  12  13  14  15  16  17  18 


Verse 1
arjunaḥ uvācha
Arjun said
sanyāsam        karmaṇām      kṛiṣhṇa          punaḥ    yogam             cha     śhansasi
renunciation    of actions    Shree Krishna    again    about karm yog    also    you praise
yat      śhreyaḥ            etayoḥ        ekam    tat     me         brūhi          su-niśhchitam
which    more beneficial    of the two    one     that    unto me    please tell    conclusively
---
Verse 2
śhrī-bhagavān uvācha
the Supreme Lord said
sanyāsaḥ        karma-yogaḥ            cha    niḥśhreyasa-karau           ubhau
renunciation    working in devotion    and    lead to the supreme goal    both
tayoḥ         tu     karma-sanyāsāt             karma-yogaḥ            viśhiṣhyate
of the two    but    renunciation of actions    working in devotion    is superior
---
Verse 3
jñeyaḥ                  saḥ            nitya     sanyāsī                    yaḥ    na       dveṣhṭi    na     kāṅkṣhati
should be considered    that person    always    practising renunciation    who    never    hate       nor    desire
nirdvandvaḥ                hi           mahā-bāho           sukham    bandhāt         pramuchyate
free from all dualities    certainly    mighty-armed one    easily    from bondage    is liberated
---
Verse 4
sānkhya                    yogau       pṛithak      bālāḥ           pravadanti    na       paṇḍitāḥ
renunciation of actions    karm yog    different    the ignorant    say           never    the learned
ekam      api     āsthitaḥ          samyak        ubhayoḥ    vindate    phalam
in one    even    being situated    completely    of both    achieve    the result
---
Verse 5
yat     sānkhyaiḥ                  prāpyate       sthānam    tat     yogaiḥ                    api     gamyate
what    by means of karm sanyās    is attained    place      that    by working in devotion    also    is attained
ekam    sānkhyam                   cha    yogam       cha    yaḥ    paśhyati    saḥ            paśhyati
one     renunciation of actions    and    karm yog    and    who    sees        that person    actually sees
---
Verse 6
sanyāsaḥ        tu     mahā-bāho           duḥkham     āptum      ayogataḥ
renunciation    but    mighty-armed one    distress    attains    without karm yog
yoga-yuktaḥ                     muniḥ     brahma     na chireṇa    adhigachchhati
one who is adept in karm yog    a sage    Brahman    quickly       goes
---
Verse 7
yoga-yuktaḥ                         viśhuddha-ātmā                 vijita-ātmā                       jita-indriyaḥ
united in consciousness with God    one with purified intellect    one who has conquered the mind    having conquered the senses
sarva-bhūta-ātma-bhūta-ātmā                                 kurvan        api         na       lipyate
one who sees the Soul of all souls in every living being    performing    although    never    entangled
---
Verse 8
na     eva          kiñchit     karomi    iti     yuktaḥ                   manyeta    tattva-vit
not    certainly    anything    I do      thus    steadfast in karm yog    thinks     one who knows the truth
paśhyan    śhṛiṇvan    spṛiśhan    jighran     aśhnan    gachchhan    svapan      śhvasan
seeing     hearing     touching    smelling    eating    moving       sleeping    breathing
pralapan    visṛijan     gṛihṇan      unmiṣhan              nimiṣhan              api
talking     giving up    accepting    opening (the eyes)    closing (the eyes)    although
indriyāṇi     indriya-artheṣhu    vartante    iti     dhārayan
the senses    in sense-objects    moving      thus    convinced
---
Verse 9
pralapan      visṛjan         gṛhṇan          unmiṣan    nimiṣan    api            indriyāṇi     indriya-artheṣu           vartante                  iti     dhārayan
by talking    by giving up    by accepting    opening    closing    in spite of    the senses    in sense gratification    let them be so engaged    thus    considering.
---
Verse 10
brahmaṇi    ādhāya        karmāṇi        saṅgam        tyaktvā       karoti      yaḥ
to God      dedicating    all actions    attachment    abandoning    performs    who
lipyate        na       saḥ            pāpena    padma-patram    iva     ambhasā
is affected    never    that person    by sin    a lotus leaf    like    by water
---
Verse 11
kāyena           manasā           buddhyā               kevalaiḥ    indriyaiḥ          api
with the body    with the mind    with the intellect    only        with the senses    even
yoginaḥ      karma      kurvanti    saṅgam        tyaktvā      ātma           śhuddhaye
the yogis    actions    perform     attachment    giving up    of the self    for the purification
---
Verse 12
yuktaḥ                                         karma-phalam                     tyaktvā      śhāntim    āpnoti     naiṣhṭhikīm
one who is united in consciousness with God    the results of all activities    giving up    peace      attains    everlasting
ayuktaḥ                                            kāma-kāreṇa            phale            saktaḥ      nibadhyate
one who is not united with God in consciousness    impelled by desires    in the result    attached    becomes entangled
---
Verse 13
sarva    karmāṇi       manasā         sannyasya           āste       sukham     vaśhī
all      activities    by the mind    having renounced    remains    happily    the self-controlled
nava-dvāre       pure           dehī                  na       eva          kurvan            na     kārayan
of nine gates    in the city    the embodied being    never    certainly    doing anything    not    causing to be done
---
Verse 14
na         kartṛitvam           na     karmāṇi    lokasya          sṛijati    prabhuḥ
neither    sense of doership    nor    actions    of the people    creates    God
na     karma-phala          sanyogam      svabhāvaḥ       tu     pravartate
nor    fruits of actions    connection    one’s nature    but    is enacted
---
Verse 15
na     ādatte     kasyachit    pāpam    na     cha    eva          su-kṛitam         vibhuḥ
not    accepts    anyone’s     sin      not    and    certainly    virtuous deeds    the omnipresent God
ajñānena        āvṛitam    jñānam       tena       muhyanti       jantavaḥ
by ignorance    covered    knowledge    by that    are deluded    the living entities
---
Verse 16
jñānena                tu     tat     ajñānam      yeṣhām    nāśhitam              ātmanaḥ
by divine knowledge    but    that    ignorance    whose     has been destroyed    of the self
teṣhām    āditya-vat      jñānam       prakāśhayati    tat     param
their     like the sun    knowledge    illumines       that    Supreme Entity
---
Verse 17
tat-buddhayaḥ                                   tat-ātmānaḥ                                                         tat-niṣhṭhāḥ                                   tat-parāyaṇāḥ
those whose intellect is directed toward God    those whose heart (mind and intellect) is solely absorbed in God    those whose intellect has firm faith in God    those who strive after God as the supreme goal and refuge
gachchhanti    apunaḥ-āvṛittim    jñāna           nirdhūta     kalmaṣhāḥ
go             not returning      by knowledge    dispelled    sins
---
Verse 18
vidyā               vinaya        sampanne         brāhmaṇe     gavi     hastini
divine knowledge    humbleness    equipped with    a Brahmin    a cow    an elephant
śhuni    cha    eva          śhva-pāke      cha    paṇḍitāḥ       sama-darśhinaḥ
a dog    and    certainly    a dog-eater    and    the learned    see with equal vision
---
Verse 19
iha eva              taiḥ       jitaḥ      sargaḥ          yeṣhām    sāmye            sthitam     manaḥ
in this very life    by them    conquer    the creation    whose     in equanimity    situated    mind
nirdoṣham    hi           samam          brahma    tasmāt       brahmaṇi                 te      sthitāḥ
flawless     certainly    in equality    God       therefore    in the Absolute Truth    they    are seated
---
Verse 20
na         prahṛiṣhyet    priyam          prāpya       na     udvijet             prāpya       cha     apriyam
neither    rejoice        the pleasant    obtaining    nor    become disturbed    attaining    also    the unpleasant
sthira-buddhiḥ      asammūḍhaḥ         brahma-vit                                         brahmaṇi              sthitaḥ
steady intellect    firmly situated    having a firm understanding of divine knowledge    established in God    situated
---
Verse 21
bāhya-sparśheṣhu           asakta-ātmā                 vindati    ātmani         yat      sukham
external sense pleasure    those who are unattached    find       in the self    which    bliss
saḥ            brahma-yoga yukta-ātmā                       sukham       akṣhayam     aśhnute
that person    those who are united with God through yog    happiness    unlimited    experiences
---
Verse 22
ye       hi        sansparśha-jāḥ                            bhogāḥ       duḥkha    yonayaḥ      eva       te
which    verily    born of contact with the sense objects    pleasures    misery    source of    verily    they are
ādya-antavantaḥ             kaunteya                   na       teṣhu       ramate           budhaḥ
having beginning and end    Arjun, the son of Kunti    never    in those    takes delight    the wise
---
Verse 23
śhaknoti    iha eva                yaḥ    soḍhum          prāk      śharīra     vimokṣhaṇāt
is able     in the present body    who    to withstand    before    the body    giving up
kāma      krodha    udbhavam          vegam     saḥ            yuktaḥ    saḥ            sukhī    naraḥ
desire    anger     generated from    forces    that person    yogi      that person    happy    person
---
Verse 24
yaḥ    antaḥ-sukhaḥ             antaḥ-ārāmaḥ                tathā    antaḥ-jyotiḥ                    eva          yaḥ
who    happy within the self    enjoying within the self             illumined by the inner light    certainly    who
saḥ    yogī    brahma-nirvāṇam                       brahmabhūtaḥ            adhigachchhati
       yogi    liberation from material existence    united with the Lord    attains
---
Verse 25
labhante    brahma-nirvāṇam                       ṛiṣhayaḥ        kṣhīṇa-kalmaṣhāḥ
achieve     liberation from material existence    holy persons    whose sins have been purged
chhinna        dvaidhāḥ    yata-ātmānaḥ                   sarva-bhūta                hite               ratāḥ
annihilated    doubts      whose minds are disciplined    for all living entities    in welfare work    rejoice
---
Verse 26
kāma       krodha    vimuktānām                    yatīnām                   yata-chetasām
desires    anger     of those who are liberated    of the saintly persons    those self-realized persons who have subdued their mind
abhitaḥ            brahma       nirvāṇam                              vartate    vidita-ātmanām
from every side    spiritual    liberation from material existence    exists     of those who are self-realized
---
Verse 27
sparśhān                     kṛitvā     bahiḥ      bāhyān      chakṣhuḥ    cha    eva          antare     bhruvoḥ
contacts (through senses)    keeping    outside    external    eyes        and    certainly    between    of the eyebrows
prāṇa-apānau                         samau    kṛitvā     nāsa-abhyantara        chāriṇau
the outgoing and incoming breaths    equal    keeping    within the nostrils    moving
yata          indriya    manaḥ    buddhiḥ      muniḥ       mokṣha        parāyaṇaḥ
controlled    senses     mind     intellect    the sage    liberation    dedicated
vigata    ichchhā    bhaya    krodhaḥ    yaḥ    sadā      muktaḥ       eva          saḥ
free      desires    fear     anger      who    always    liberated    certainly    that person
---
Verse 28
yata          indriya    manaḥ    buddhiḥ         muniḥ                    mokṣa         parāyaṇaḥ            vigata       icchā     bhaya    krodhaḥ    yaḥ        sadā      muktaḥ       eva          saḥ
controlled    senses     mind     intelligence    the transcendentalist    liberation    being so destined    discarded    wishes    fear     anger      one who    always    liberated    certainly    he is
---
Verse 29
bhoktāram      yajña         tapasām        sarva-loka       mahā-īśhvaram
the enjoyer    sacrifices    austerities    of all worlds    the Supreme Lord
su-hṛidam              sarva     bhūtānām             jñātvā             mām                  śhāntim    ṛichchhati
the selfless Friend    of all    the living beings    having realized    me (Lord Krishna)    peace      attains
---

Gita: Chap 05 word for word

Index  01  02  03  04  05  06  07  08  09  10  11  12  13  14  15  16  17  18