Verse 1
śhrī-bhagavān uvācha
the Supreme Lord said
idam tu te guhya-tamam pravakṣhyāmi anasūyave
this but to you the most confidential I shall impart nonenvious
jñānam vijñāna sahitam yat jñātvā mokṣhyase aśhubhāt
knowledge realized knowledge with which knowing you will be released miseries of material existence
---
Verse 2
rāja-vidyā rāja-guhyam pavitram idam uttamam
the king of sciences the most profound secret pure this highest
pratyakṣha avagamam dharmyam su-sukham kartum avyayam
directly perceptible directly realizable virtuous easy to practice everlasting
---
Verse 3
aśhraddadhānāḥ puruṣhāḥ dharmasya asya parantapa
people without faith (such) persons of dharma this Arjun, conqueror the enemies
aprāpya mām nivartante mṛityu samsāra vartmani
without attaining me come back death material existence in the path
---
Verse 4
mayā tatam idam sarvam jagat avyakta-mūrtinā
by me pervaded this entire cosmic manifestation the unmanifested form
mat-sthāni sarva-bhūtāni na cha aham teṣhu avasthitaḥ
in me all living beings not and I in them dwell
---
Verse 5
na cha mat-sthāni bhūtāni paśhya me yogam aiśhwaram
never and abide in me all living beings behold my divine energy
bhūta-bhṛit na cha bhūta-sthaḥ mama ātmā bhūta-bhāvanaḥ
the sustainer of all living beings never yet dwelling in my self the creator of all beings
---
Verse 6
yathā ākāśha-sthitaḥ nityam vāyuḥ sarvatra-gaḥ mahān
as rests in the sky always the wind blowing everywhere mighty
tathā sarvāṇi bhūtāni mat-sthāni iti upadhāraya
likewise all living beings rest in me thus know
---
Verse 7
sarva-bhūtāni kaunteya prakṛitim yānti māmikām
all living beings Arjun, the son of Kunti primordial material energy merge my
kalpa-kṣhaye punaḥ tāni kalpa-ādau visṛijāmi aham
at the end of a kalpa again them at the beginning of a kalpa manifest I
---
Verse 8
prakṛitim svām avaṣhṭabhya visṛijāmi punaḥ punaḥ
the material energy my own presiding over generate again and again
bhūta-grāmam imam kṛitsnam avaśham prakṛiteḥ vaśhāt
myriad forms these all beyond their control nature force
---
Verse 9
na cha mām tāni karmāṇi nibadhnanti dhanañjaya
none as me those actions bind Arjun, conqueror of wealth
udāsīna-vat āsīnam asaktam teṣhu karmasu
as neutral situated detached those actions
---
Verse 10
mayā adhyakṣheṇa prakṛitiḥ sūyate sa chara-acharam
by me direction material energy brings into being both the animate and the inanimate
hetunā anena kaunteya jagat viparivartate
reason this Arjun, the son of Kunti the material world undergoes the changes
---
Verse 11
avajānanti mām mūḍhāḥ mānuṣhīm tanum āśhritam
disregard me dim-witted human form take on
param bhāvam ajānantaḥ mama bhūta mahā-īśhvaram
divine personality not knowing my all beings the Supreme Lord
---
Verse 12
mogha-āśhāḥ mogha-karmāṇaḥ mogha-jñānāḥ vichetasaḥ
of vain hopes of vain actions of baffled knowledge deluded
rākṣhasīm āsurīm cha eva prakṛitim mohinīm śhritāḥ
demoniac atheistic and certainly material energy bewildered take shelter
---
Verse 13
mahā-ātmānaḥ tu mām pārtha daivīm prakṛitim āśhritāḥ
the great souls but me Arjun, the son of Pritha divine energy take shelter of
bhajanti ananya-manasaḥ jñātvā bhūta ādim avyayam
engage in devotion with mind fixed exclusively knowing all creation the origin imperishable
---
Verse 14
satatam kīrtayantaḥ mām yatantaḥ cha dṛiḍha-vratāḥ
always singing divine glories me striving and with great determination
namasyantaḥ cha mām bhaktyā nitya-yuktāḥ upāsate
humbly bowing down and me loving devotion constantly united worship
---
Verse 15
jñāna-yajñena cha api anye yajantaḥ mām upāsate
yajña of cultivating knowledge and also others worship me worship
ekatvena pṛithaktvena bahudhā viśhwataḥ-mukham
undifferentiated oneness separately various the cosmic form
---
Verse 16
aham kratuḥ aham yajñaḥ svadhā aham aham auṣhadham
I Vedic ritual I sacrifice oblation I I medicinal herb
mantraḥ aham aham eva ājyam aham agniḥ aham hutam
Vedic mantra I I also clarified butter I fire I the act offering
---
Verse 17
pitā aham asya jagataḥ mātā dhātā pitāmahaḥ
Father I of this universe Mother Sustainer Grandsire
vedyam pavitram om-kāra ṛik sāma yajuḥ eva cha
the goal of knowledge the purifier the sacred syllable Om the Rig Veda the Sama Veda the Yajur Veda also and
---
Verse 18
gatiḥ bhartā prabhuḥ sākṣhī nivāsaḥ śharaṇam su-hṛit
the supreme goal sustainer master witness abode shelter friend
prabhavaḥ pralayaḥ sthānam nidhānam bījam avyayam
the origin dissolution store house resting place seed imperishable
---
Verse 19
tapāmi aham aham varṣham nigṛihṇāmi utsṛijāmi cha
radiate heat I I rain withhold send forth and
amṛitam cha eva mṛityuḥ cha sat asat cha aham arjuna
immortality and also death and eternal spirit temporary matter and I Arjun
---
Verse 20
trai-vidyāḥ mām soma-pāḥ pūta pāpāḥ
the science of karm kāṇḍ (Vedic Rituals) me drinkers of the Soma juice purified sins
yajñaiḥ iṣhṭvā svaḥ-gatim prārthayante
through sacrifices worship way to the abode of the king of heaven seek
te puṇyam āsādya sura-indra lokam
they pious attain of Indra abode
aśhnanti divyān divi deva-bhogān
enjoy celestial in heaven the pleasures of the celestial gods
---
Verse 21
te tam bhuktvā swarga-lokam viśhālam
they that having enjoyed heaven vast
kṣhīṇe puṇye martya-lokam viśhanti
at the exhaustion of stock of merits to the earthly plane return
evam trayī dharmam anuprapannāḥ
thus the karm-kāṇḍ portion of the three Vedas follow
gata-āgatam kāma-kāmāḥ labhante
repeated coming and going desiring objects of enjoyments attain
---
Verse 22
ananyāḥ chintayantaḥ mām ye janāḥ paryupāsate
always think of me those who persons worship exclusively
teṣhām nitya abhiyuktānām yoga kṣhemam vahāmi aham
of them who are always absorbed supply spiritual assets protect spiritual assets carry I
---
Verse 23
ye api anya devatā bhaktāḥ yajante śhraddhayā anvitāḥ
those who although other celestial gods devotees worship faithfully
te api mām eva kaunteya yajanti avidhi-pūrvakam
they also me only Arjun, the son of Kunti worship by the wrong method
---
Verse 24
aham hi sarva yajñānām bhoktā cha prabhuḥ eva cha
I verily of all sacrifices the enjoyer and the Lord only and
na tu mām abhijānanti tattvena ataḥ chyavanti te
not but me realize divine nature therefore fall down (wander in samsara) they
---
Verse 25
yānti deva-vratāḥ devān pitṝīn yānti pitṛi-vratā
go worshipers of celestial gods amongst the celestial gods to the ancestors go worshippers of ancestors
bhūtāni yānti bhūta-ijyāḥ yānti mat yājinaḥ api mām
to the ghosts go worshippers of ghosts go my devotees and to me
---
Verse 26
patram puṣhpam phalam toyam yaḥ me bhaktyā prayachchhati
a leaf a flower a fruit water who to me with devotion offers
tat aham bhakti-upahṛitam aśhnāmi prayata-ātmanaḥ
that I offered with devotion partake one in pure consciousness
---
Verse 27
yat karoṣhi yat aśhnāsi yat juhoṣhi dadāsi yat
whatever you do whatever you eat whatever offer to the sacred fire bestow as a gift whatever
yat tapasyasi kaunteya tat kuruṣhva mad arpaṇam
whatever austerities you perform Arjun, the son of Kunti them do as an offering to me
---
Verse 28
śhubha aśhubha phalaiḥ evam mokṣhyase karma bandhanaiḥ
from good and bad results thus you shall be freed work from the bondage
sanyāsa-yoga yukta-ātmā vimuktaḥ mām upaiṣhyasi
renunciation of selfishness having the mind attached to me liberated to me you shall reach
---
Verse 29
samaḥ aham sarva-bhūteṣhu na me dveṣhyaḥ asti na priyaḥ
equally disposed I to all living beings no one to me inimical is not dear
ye bhajanti tu mām bhaktyā mayi te teṣhu cha api aham
who worship with love but me with devotion reside in me such persons in them and also I
---
Verse 30
api chet su-durāchāraḥ bhajate mām ananya-bhāk
even if the vilest sinners worship me exclusive devotion
sādhuḥ eva saḥ mantavyaḥ samyak vyavasitaḥ hi saḥ
righteous certainly that person is to be considered properly resolve certainly that person
---
Verse 31
kṣhipram bhavati dharma-ātmā śhaśhvat-śhāntim nigachchhati
quickly become virtuous lasting peace attain
kaunteya pratijānīhi na me bhaktaḥ praṇaśhyati
Arjun, the son of Kunti declare never my devotee perishes
---
Verse 32
mām hi pārtha vyapāśhritya ye api syuḥ pāpa yonayaḥ
in me certainly Arjun, the son of Pritha take refuge who even may be of low birth
striyaḥ vaiśhyāḥ tathā śhūdrāḥ te api yānti parām gatim
women mercantile people and manual workers even they go the supreme destination
---
Verse 33
kim punaḥ brāhmaṇāḥ puṇyāḥ bhaktāḥ rāja-ṛiṣhayaḥ tathā
what then sages meritorius devotees saintly kings and
anityam asukham lokam imam prāpya bhajasva mām
transient joyless world this having achieved engage in devotion unto me
---
Verse 34
mat-manāḥ bhava mat bhaktaḥ mat yājī mām namaskuru
always think of me be my devotee my worshipper to me offer obeisances
mām eva eṣhyasi yuktvā evam ātmānam mat-parāyaṇaḥ
to me certainly you will come united with me thus your mind and body having dedicated to me
---