Verse 1
śhrī-bhagavān uvācha
the Supreme Lord said
anāśhritaḥ karma-phalam kāryam karma karoti yaḥ
not desiring results of actions obligatory work perform one who
saḥ sanyāsī cha yogī cha na niḥ agniḥ na cha akriyaḥ
that person in the renounced order and yogi and not without fire not also without activity
---
Verse 2
yam sanyāsam iti prāhuḥ yogam tam viddhi pāṇḍava
what renunciation thus they say yog that know Arjun, the son of Pandu
na hi asannyasta saṅkalpaḥ yogī bhavati kaśhchana
not certainly without giving up desire a yogi becomes anyone
---
Verse 3
ārurukṣhoḥ muneḥ yogam karma kāraṇam uchyate
a beginner of a sage Yog working without attachment the cause is said
yoga ārūḍhasya tasya eva śhamaḥ kāraṇam uchyate
of those who are elevated in Yog their certainly meditation the cause is said
---
Verse 4
yadā hi na indriya-artheṣhu na karmasu anuṣhajjate
when certainly not for sense-objects not to actions is attachment
sarva-saṅkalpa sanyāsī yoga-ārūḍhaḥ tadā uchyate
all desires for the fruits of actions renouncer elevated in the science of Yog at that time is said
---
Verse 5
uddharet ātmanā ātmānam na ātmānam avasādayet
elevate through the mind the self not the self degrade
ātmā eva hi ātmanaḥ bandhuḥ ātmā eva ripuḥ ātmanaḥ
the mind certainly indeed of the self friend the mind certainly enemy of the self
---
Verse 6
bandhuḥ ātmā ātmanaḥ tasya yena ātmā eva ātmanā jitaḥ
friend the mind for the person of him by whom the mind certainly for the person conquered
anātmanaḥ tu śhatrutve varteta ātmā eva śhatru-vat
of those with unconquered mind but for an enemy remains the mind as like an enemy
---
Verse 7
jita-ātmanaḥ praśhāntasya parama-ātmā samāhitaḥ
one who has conquered one’s mind of the peaceful God steadfast
śhīta uṣhṇa sukha duḥkheṣhu tathā māna apamānayoḥ
in cold heat happiness and distress also in honor and dishonor
---
Verse 8
jñāna vijñāna tṛipta ātmā kūṭa-sthaḥ vijita-indriyaḥ
knowledge realized knowledge, wisdom from within one fully satisfied undisturbed one who has conquered the senses
yuktaḥ iti uchyate yogī sama loṣhṭra aśhma kāñchanaḥ
one who is in constant communion with the Supreme thus is said a yogi looks equally pebbles stone gold
---
Verse 9
su-hṛit mitra ari udāsīna madhya-stha dveṣhya bandhuṣhu
toward the well-wishers friends enemies neutral persons mediators the envious relatives
sādhuṣhu api cha pāpeṣhu sama-buddhiḥ viśhiṣhyate
pious as well as and the sinners of impartial intellect is distinguished
---
Verse 10
yogī yuñjīta satatam ātmānam rahasi sthitaḥ
a yogi should remain engaged in meditation constantly self in seclusion remaining
ekākī yata-chitta-ātmā nirāśhīḥ aparigrahaḥ
alone with a controlled mind and body free from desires free from desires for possessions for enjoyment
---
Verse 11
śhuchau deśhe pratiṣhṭhāpya sthiram āsanam ātmanaḥ
in a clean place having established steadfast seat his own
na ati uchchhritam na ati nīcham chaila ajina kuśha uttaram
not too high not too low cloth a deerskin kuśh grass one over the other
---
Verse 12
tatra eka-agram manaḥ kṛitvā yata-chitta indriya kriyaḥ
there one-pointed mind having made controlling the mind senses activities
upaviśhya āsane yuñjyāt yogam ātma viśhuddhaye
being seated on the seat should strive to practice yog for purification of the mind
---
Verse 13
samam kāya śhiraḥ grīvam dhārayan achalam sthiraḥ
straight body head neck holding unmoving still
samprekṣhya nāsika-agram svam diśhaḥ cha anavalokayan
gazing at the tip of the nose own directions and not looking
---
Verse 14
praśhānta ātmā vigata-bhīḥ brahmachāri-vrate sthitaḥ
serene mind fearless in the vow of celibacy situated
manaḥ sanyamya mat-chittaḥ yuktaḥ āsīta mat-paraḥ
mind having controlled meditate on me (Shree Krishna) engaged should sit having me as the supreme goal
---
Verse 15
yuñjan evam sadā ātmānam yogī niyata-mānasaḥ
keeping the mind absorbed in God thus constantly the mind a yogi one with a disciplined mind
śhāntim nirvāṇa paramām mat-sansthām adhigachchhati
peace liberation from the material bondage supreme abides in me attains
---
Verse 16
na ati aśhnataḥ tu yogaḥ asti na cha ekāntam anaśhnataḥ
not too much of one who eats however Yog there is not and at all abstaining from eating
na cha ati svapna-śhīlasya jāgrataḥ na eva cha arjuna
not and too much of one who sleeps of one who does not sleep enough not certainly and Arjun
---
Verse 17
yukta āhāra vihārasya yukta cheṣhṭasya karmasu
moderate eating recreation balanced in work
yukta svapna-avabodhasya yogaḥ bhavati duḥkha-hā
regulated sleep and wakefulness Yog becomes the slayer of sorrows
---
Verse 18
yadā viniyatam chittam ātmani eva avatiṣhṭhate
when fully controlled the mind of the self certainly stays
nispṛihaḥ kāmebhyaḥ yuktaḥ iti uchyate tadā
free from cravings: sarva for yearning of the senses situated in perfect Yog thus is said then
---
Verse 19
yathā dīpaḥ nivāta-sthaḥ na iṅgate sā upamā smṛitā
as a lamp in a windless place does not flickers this analogy is considered
yoginaḥ yata-chittasya yuñjataḥ yogam ātmanaḥ
of a yogi whose mind is disciplined steadily practicing in meditation on the Supreme
---
Verse 20
yatra uparamate chittam niruddham yoga-sevayā
when rejoice inner joy the mind restrained by the practice of yog
yatra cha eva ātmanā ātmānam paśhyan ātmani tuṣhyati
when and certainly through the purified mind the soul behold in the self is satisfied
---
Verse 21
sukham ātyantikam yat tat buddhi grāhyam atīndriyam
happiness limitless which that by intellect grasp transcending the senses
vetti yatra na cha eva ayam sthitaḥ chalati tattvataḥ
knows wherein never and certainly he situated deviates from the Eternal Truth
---
Verse 22
yam labdhvā cha aparam lābham manyate na adhikam tataḥ
which having gained and any other gain considers not greater than that
yasmin sthitaḥ na duḥkhena guruṇā api vichālyate
in which being situated never by sorrow (by) the greatest even is shaken
---
Verse 23
tam vidyāt duḥkha-sanyoga-viyogam yoga-saṁjñitam
that you should know state of severance from union with misery is known as yog
saḥ niśhchayena yoktavyaḥ yogaḥ anirviṇṇa-chetasā
that resolutely should be practiced yog with an undeviating mind
---
Verse 24
saṅkalpa prabhavān kāmān tyaktvā sarvān aśheṣhataḥ
a resolve born of desires having abandoned all completely
manasā eva indriya-grāmam viniyamya samantataḥ
through the mind certainly the group of senses restraining from all sides
---
Verse 25
śhanaiḥ śhanaiḥ uparamet buddhyā dhṛiti-gṛihītayā
gradually gradually attain peace by intellect achieved through determination of resolve that is in accordance with scriptures
ātma-sanstham manaḥ kṛitvā na kiñchit api chintayet
fixed in God mind having made not anything even should think of
---
Verse 26
yataḥ yataḥ niśhcharati manaḥ chañchalam asthiram
whenever and wherever wanders the mind restless unsteady
tataḥ tataḥ niyamya etat ātmani eva vaśham nayet
from there having restrained this on God certainly control should bring
---
Verse 27
praśhānta manasam hi enam yoginam sukham uttamam
peaceful mind certainly this yogi the highest bliss
upaiti śhānta-rajasam brahma-bhūtam akalmaṣham
attains whose passions are subdued endowed with God-realization without sin
---
Verse 28
yuñjan evam sadā ātmānam yogī vigata kalmaṣhaḥ
uniting (the self with God) thus always the self a yogi freed from sins
sukhena brahma-sansparśham atyantam sukham aśhnute
easily constantly in touch with the Supreme the highest bliss attains
---
Verse 29
sarva-bhūta-stham ātmānam sarva bhūtāni cha ātmani
situated in all living beings Supreme Soul all living beings and in God
īkṣhate yoga-yukta-ātmā sarvatra sama-darśhanaḥ
sees one united in consciousness with God everywhere equal vision
---
Verse 30
yaḥ mām paśhyati sarvatra sarvam cha mayi paśhyati
who me see everywhere everything and in me see
tasya aham na praṇaśhyāmi saḥ cha me na praṇaśhyati
for him I not lost that person and to me nor lost
---
Verse 31
sarva-bhūta-sthitam yaḥ mām bhajati ekatvam āsthitaḥ
situated in all beings who me worships in unity established
sarvathā varta-mānaḥ api saḥ yogī mayi vartate
in all kinds of remain although he a yogi in me dwells
---
Verse 32
ātma-aupamyena sarvatra samam paśhyati yaḥ arjuna
similar to oneself everywhere equally see who Arjun
sukham vā yadi vā duḥkham saḥ yogī paramaḥ mataḥ
joy or if or sorrow such a yogi highest is considered
---
Verse 33
arjunaḥ uvācha
Arjun said
yaḥ ayam yogaḥ tvayā proktaḥ sāmyena madhu-sūdana
which this system of Yog by you described by equanimity Shree Krishna, the killer of the demon named Madhu
etasya aham na paśhyāmi chañchalatvāt sthitim sthirām
of this I do not see due to restlessness situation steady
---
Verse 34
chañchalam hi manaḥ kṛiṣhṇa pramāthi bala-vat dṛiḍham
restless certainly mind Shree Krishna turbulent strong obstinate
tasya aham nigraham manye vāyoḥ iva su-duṣhkaram
its I control think of the wind like difficult to perform
---
Verse 35
śhrī-bhagavān uvācha
Lord Krishna said
asanśhayam mahā-bāho manaḥ durnigraham chalam
undoubtedly mighty-armed one the mind difficult to restrain restless
abhyāsena tu kaunteya vairāgyeṇa cha gṛihyate
by practice but Arjun, the son of Kunti by detachment and can be controlled
---
Verse 36
asanyata-ātmanā yogaḥ duṣhprāpaḥ iti me matiḥ
one whose mind is unbridled Yog difficult to attain thus my opinion
vaśhya-ātmanā tu yatatā śhakyaḥ avāptum upāyataḥ
by one whose mind is controlled but one who strives possible to achieve by right means
---
Verse 37
arjunaḥ uvācha
Arjun said
ayatiḥ śhraddhayā upetaḥ yogāt chalita-mānasaḥ
lax with faith possessed from Yog whose mind becomes deviated
aprāpya yoga-sansiddhim kām gatim kṛiṣhṇa gachchhati
failing to attain the highest perfection in yog which destination Shree Krishna goes
---
Verse 38
kachchit na ubhaya vibhraṣhṭaḥ chhinna abhram iva naśhyati
whether not both deviated from broken cloud like perishes
apratiṣhṭhaḥ mahā-bāho vimūḍhaḥ brahmaṇaḥ pathi
without any support mighty-armed Krishna bewildered of God-realization one on the path
---
Verse 39
etat me sanśhayam kṛiṣhṇa chhettum arhasi aśheṣhataḥ
this my doubt Krishna to dispel you can completely
tvat anyaḥ sanśhayasya asya chhettā na hi upapadyate
than you other of doubt this a dispeller never certainly is fit
---
Verse 40
śhrī-bhagavān uvācha
the Supreme Lord said
pārtha na eva iha na amutra vināśhaḥ tasya vidyate
Arjun, the son of Pritha never in this world never in the next world destruction his exists
na hi kalyāṇa-kṛit kaśhchit durgatim tāta gachchhati
never certainly one who strives for God-realization anyone evil destination my friend goes
---
Verse 41
prāpya puṇya-kṛitām lokān uṣhitvā śhāśhvatīḥ samāḥ
attain of the virtuous abodes after dwelling many ages
śhuchīnām śhrī-matām gehe yoga-bhraṣhṭaḥ abhijāyate
of the pious of the prosperous in the house the unsuccessful yogis take birth
---
Verse 42
atha vā yoginām eva kule bhavati dhī-matām
else of those endowed with divine wisdom certainly in the family take birth of the wise
etat hi durlabha-taram loke janma yat īdṛiśham
this certainly very rare in this world birth which like this
---
Verse 43
tatra tam buddhi-sanyogam labhate paurva-dehikam
there that reawaken their wisdom obtains from the previous lives
yatate cha tataḥ bhūyaḥ sansiddhau kuru-nandana
strives and thereafter again for perfection Arjun, descendant of the Kurus
---
Verse 44
pūrva abhyāsena tena eva hriyate hi avaśhaḥ api saḥ
past discipline by that certainly is attracted surely helplessly although that person
jijñāsuḥ api yogasya śhabda-brahma ativartate
inquisitive even about yog fruitive portion of the Vedas transcends
---
Verse 45
prayatnāt yatamānaḥ tu yogī sanśhuddha kilbiṣhaḥ
with great effort endeavoring and a yogi purified from material desires
aneka janma sansiddhaḥ tataḥ yāti parām gatim
after many, many births attain perfection then attains the highest path
---
Verse 46
tapasvibhyaḥ adhikaḥ yogī
than the ascetics superior a yogi
jñānibhyaḥ api mataḥ adhikaḥ
than the persons of learning even considered superior
karmibhyaḥ cha adhikaḥ yogī
than the ritualistic performers and superior a yogi
tasmāt yogī bhava arjuna
therefore a yogi just become Arjun
---
Verse 47
yoginām api sarveṣhām mat-gatena antaḥ ātmanā
of all yogis however all types of absorbed in me (God) inner with the mind
śhraddhā-vān bhajate yaḥ mām saḥ me yukta-tamaḥ mataḥ
with great faith engage in devotion who to me he by me the highest yogi is considered
---