Gita: Chap 06 word for word

Index  01  02  03  04  05  06  07  08  09  10  11  12  13  14  15  16  17  18 


Verse 1
śhrī-bhagavān uvācha
the Supreme Lord said
anāśhritaḥ      karma-phalam          kāryam        karma    karoti     yaḥ
not desiring    results of actions    obligatory    work     perform    one who
saḥ            sanyāsī                   cha    yogī    cha    na     niḥ        agniḥ    na     cha     akriyaḥ
that person    in the renounced order    and    yogi    and    not    without    fire     not    also    without activity
---
Verse 2
yam     sanyāsam        iti     prāhuḥ      yogam    tam     viddhi    pāṇḍava
what    renunciation    thus    they say    yog      that    know      Arjun, the son of Pandu
na     hi           asannyasta           saṅkalpaḥ    yogī      bhavati    kaśhchana
not    certainly    without giving up    desire       a yogi    becomes    anyone
---
Verse 3
ārurukṣhoḥ    muneḥ        yogam    karma                         kāraṇam      uchyate
a beginner    of a sage    Yog      working without attachment    the cause    is said
yoga ārūḍhasya                      tasya    eva          śhamaḥ        kāraṇam      uchyate
of those who are elevated in Yog    their    certainly    meditation    the cause    is said
---
Verse 4
yadā    hi           na     indriya-artheṣhu     na     karmasu       anuṣhajjate
when    certainly    not    for sense-objects    not    to actions    is attachment
sarva-saṅkalpa                           sanyāsī      yoga-ārūḍhaḥ                      tadā            uchyate
all desires for the fruits of actions    renouncer    elevated in the science of Yog    at that time    is said
---
Verse 5
uddharet    ātmanā              ātmānam     na     ātmānam     avasādayet
elevate     through the mind    the self    not    the self    degrade
ātmā        eva          hi        ātmanaḥ        bandhuḥ    ātmā        eva          ripuḥ    ātmanaḥ
the mind    certainly    indeed    of the self    friend     the mind    certainly    enemy    of the self
---
Verse 6
bandhuḥ    ātmā        ātmanaḥ           tasya     yena       ātmā        eva          ātmanā            jitaḥ
friend     the mind    for the person    of him    by whom    the mind    certainly    for the person    conquered
anātmanaḥ                         tu     śhatrutve       varteta    ātmā        eva    śhatru-vat
of those with unconquered mind    but    for an enemy    remains    the mind    as     like an enemy
---
Verse 7
jita-ātmanaḥ                        praśhāntasya       parama-ātmā    samāhitaḥ
one who has conquered one’s mind    of the peaceful    God            steadfast
śhīta      uṣhṇa    sukha        duḥkheṣhu       tathā    māna        apamānayoḥ
in cold    heat     happiness    and distress    also     in honor    and dishonor
---
Verse 8
jñāna        vijñāna                                   tṛipta ātmā            kūṭa-sthaḥ     vijita-indriyaḥ
knowledge    realized knowledge, wisdom from within    one fully satisfied    undisturbed    one who has conquered the senses
yuktaḥ                                               iti     uchyate    yogī      sama             loṣhṭra    aśhma    kāñchanaḥ
one who is in constant communion with the Supreme    thus    is said    a yogi    looks equally    pebbles    stone    gold
---
Verse 9
su-hṛit                    mitra      ari        udāsīna            madhya-stha    dveṣhya        bandhuṣhu
toward the well-wishers    friends    enemies    neutral persons    mediators      the envious    relatives
sādhuṣhu    api           cha    pāpeṣhu        sama-buddhiḥ              viśhiṣhyate
pious       as well as    and    the sinners    of impartial intellect    is distinguished
---
Verse 10
yogī      yuñjīta                                satatam       ātmānam    rahasi          sthitaḥ
a yogi    should remain engaged in meditation    constantly    self       in seclusion    remaining
ekākī    yata-chitta-ātmā                   nirāśhīḥ             aparigrahaḥ
alone    with a controlled mind and body    free from desires    free from desires for possessions for enjoyment
---
Verse 11
śhuchau       deśhe    pratiṣhṭhāpya         sthiram      āsanam    ātmanaḥ
in a clean    place    having established    steadfast    seat      his own
na     ati    uchchhritam    na     ati    nīcham    chaila    ajina         kuśha         uttaram
not    too    high           not    too    low       cloth     a deerskin    kuśh grass    one over the other
---
Verse 12
tatra    eka-agram      manaḥ    kṛitvā         yata-chitta             indriya    kriyaḥ
there    one-pointed    mind     having made    controlling the mind    senses     activities
upaviśhya       āsane          yuñjyāt yogam                    ātma viśhuddhaye
being seated    on the seat    should strive to practice yog    for purification of the mind
---
Verse 13
samam       kāya    śhiraḥ    grīvam    dhārayan    achalam     sthiraḥ
straight    body    head      neck      holding     unmoving    still
samprekṣhya    nāsika-agram              svam    diśhaḥ        cha    anavalokayan
gazing         at the tip of the nose    own     directions    and    not looking
---
Verse 14
praśhānta    ātmā    vigata-bhīḥ    brahmachāri-vrate         sthitaḥ
serene       mind    fearless       in the vow of celibacy    situated
manaḥ    sanyamya             mat-chittaḥ                       yuktaḥ     āsīta         mat-paraḥ
mind     having controlled    meditate on me (Shree Krishna)    engaged    should sit    having me as the supreme goal
---
Verse 15
yuñjan                              evam    sadā          ātmānam     yogī      niyata-mānasaḥ
keeping the mind absorbed in God    thus    constantly    the mind    a yogi    one with a disciplined mind
śhāntim    nirvāṇa                                 paramām    mat-sansthām    adhigachchhati
peace      liberation from the material bondage    supreme    abides in me    attains
---
Verse 16
na     ati         aśhnataḥ           tu         yogaḥ    asti        na     cha    ekāntam    anaśhnataḥ
not    too much    of one who eats    however    Yog      there is    not    and    at all     abstaining from eating
na     cha    ati         svapna-śhīlasya      jāgrataḥ                            na     eva          cha    arjuna
not    and    too much    of one who sleeps    of one who does not sleep enough    not    certainly    and    Arjun
---
Verse 17
yukta       āhāra     vihārasya     yukta cheṣhṭasya karmasu
moderate    eating    recreation    balanced in work
yukta        svapna-avabodhasya       yogaḥ    bhavati    duḥkha-hā
regulated    sleep and wakefulness    Yog      becomes    the slayer of sorrows
---
Verse 18
yadā    viniyatam           chittam     ātmani         eva          avatiṣhṭhate
when    fully controlled    the mind    of the self    certainly    stays
nispṛihaḥ                    kāmebhyaḥ                     yuktaḥ                     iti     uchyate    tadā
free from cravings: sarva    for yearning of the senses    situated in perfect Yog    thus    is said    then
---
Verse 19
yathā    dīpaḥ     nivāta-sthaḥ           na          iṅgate      sā      upamā      smṛitā
as       a lamp    in a windless place    does not    flickers    this    analogy    is considered
yoginaḥ      yata-chittasya               yuñjataḥ               yogam            ātmanaḥ
of a yogi    whose mind is disciplined    steadily practicing    in meditation    on the Supreme
---
Verse 20
yatra    uparamate            chittam     niruddham     yoga-sevayā
when     rejoice inner joy    the mind    restrained    by the practice of yog
yatra    cha    eva          ātmanā                       ātmānam     paśhyan    ātmani         tuṣhyati
when     and    certainly    through the purified mind    the soul    behold     in the self    is satisfied
---
Verse 21
sukham       ātyantikam    yat      tat     buddhi          grāhyam    atīndriyam
happiness    limitless     which    that    by intellect    grasp      transcending the senses
vetti    yatra      na       cha    eva          ayam    sthitaḥ     chalati     tattvataḥ
knows    wherein    never    and    certainly    he      situated    deviates    from the Eternal Truth
---
Verse 22
yam      labdhvā          cha    aparam       lābham    manyate      na     adhikam    tataḥ
which    having gained    and    any other    gain      considers    not    greater    than that
yasmin      sthitaḥ           na       duḥkhena     guruṇā               api     vichālyate
in which    being situated    never    by sorrow    (by) the greatest    even    is shaken
---
Verse 23
tam     vidyāt             duḥkha-sanyoga-viyogam                       yoga-saṁjñitam
that    you should know    state of severance from union with misery    is known as yog
saḥ     niśhchayena    yoktavyaḥ              yogaḥ    anirviṇṇa-chetasā
that    resolutely     should be practiced    yog      with an undeviating mind
---
Verse 24
saṅkalpa     prabhavān    kāmān      tyaktvā             sarvān    aśheṣhataḥ
a resolve    born of      desires    having abandoned    all       completely
manasā              eva          indriya-grāmam         viniyamya      samantataḥ
through the mind    certainly    the group of senses    restraining    from all sides
---
Verse 25
śhanaiḥ      śhanaiḥ      uparamet        buddhyā         dhṛiti-gṛihītayā
gradually    gradually    attain peace    by intellect    achieved through determination of resolve that is in accordance with scriptures
ātma-sanstham    manaḥ    kṛitvā         na     kiñchit     api     chintayet
fixed in God     mind     having made    not    anything    even    should think of
---
Verse 26
yataḥ yataḥ              niśhcharati    manaḥ       chañchalam    asthiram
whenever and wherever    wanders        the mind    restless      unsteady
tataḥ tataḥ    niyamya              etat    ātmani    eva          vaśham     nayet
from there     having restrained    this    on God    certainly    control    should bring
---
Verse 27
praśhānta    manasam    hi           enam    yoginam    sukham uttamam
peaceful     mind       certainly    this    yogi       the highest bliss
upaiti     śhānta-rajasam                brahma-bhūtam                   akalmaṣham
attains    whose passions are subdued    endowed with God-realization    without sin
---
Verse 28
yuñjan                         evam    sadā      ātmānam     yogī      vigata        kalmaṣhaḥ
uniting (the self with God)    thus    always    the self    a yogi    freed from    sins
sukhena    brahma-sansparśham                      atyantam       sukham    aśhnute
easily     constantly in touch with the Supreme    the highest    bliss     attains
---
Verse 29
sarva-bhūta-stham                ātmānam         sarva    bhūtāni          cha    ātmani
situated in all living beings    Supreme Soul    all      living beings    and    in God
īkṣhate    yoga-yukta-ātmā                         sarvatra      sama-darśhanaḥ
sees       one united in consciousness with God    everywhere    equal vision
---
Verse 30
yaḥ    mām    paśhyati    sarvatra      sarvam        cha    mayi     paśhyati
who    me     see         everywhere    everything    and    in me    see
tasya      aham    na     praṇaśhyāmi    saḥ            cha    me       na     praṇaśhyati
for him    I       not    lost           that person    and    to me    nor    lost
---
Verse 31
sarva-bhūta-sthitam       yaḥ    mām    bhajati     ekatvam     āsthitaḥ
situated in all beings    who    me     worships    in unity    established
sarvathā           varta-mānaḥ    api         saḥ    yogī      mayi     vartate
in all kinds of    remain         although    he     a yogi    in me    dwells
---
Verse 32
ātma-aupamyena        sarvatra      samam      paśhyati    yaḥ    arjuna
similar to oneself    everywhere    equally    see         who    Arjun
sukham    vā    yadi    vā    duḥkham    saḥ     yogī      paramaḥ    mataḥ
joy       or    if      or    sorrow     such    a yogi    highest    is considered
---
Verse 33
arjunaḥ uvācha
Arjun said
yaḥ      ayam    yogaḥ            tvayā     proktaḥ      sāmyena          madhu-sūdana
which    this    system of Yog    by you    described    by equanimity    Shree Krishna, the killer of the demon named Madhu
etasya     aham    na        paśhyāmi    chañchalatvāt          sthitim      sthirām
of this    I       do not    see         due to restlessness    situation    steady
---
Verse 34
chañchalam    hi           manaḥ    kṛiṣhṇa          pramāthi     bala-vat    dṛiḍham
restless      certainly    mind     Shree Krishna    turbulent    strong      obstinate
tasya    aham    nigraham    manye    vāyoḥ          iva     su-duṣhkaram
its      I       control     think    of the wind    like    difficult to perform
---
Verse 35
śhrī-bhagavān uvācha
Lord Krishna said
asanśhayam     mahā-bāho           manaḥ       durnigraham              chalam
undoubtedly    mighty-armed one    the mind    difficult to restrain    restless
abhyāsena      tu     kaunteya                   vairāgyeṇa       cha    gṛihyate
by practice    but    Arjun, the son of Kunti    by detachment    and    can be controlled
---
Verse 36
asanyata-ātmanā                yogaḥ    duṣhprāpaḥ             iti     me    matiḥ
one whose mind is unbridled    Yog      difficult to attain    thus    my    opinion
vaśhya-ātmanā                      tu     yatatā             śhakyaḥ     avāptum       upāyataḥ
by one whose mind is controlled    but    one who strives    possible    to achieve    by right means
---
Verse 37
arjunaḥ uvācha
Arjun said
ayatiḥ    śhraddhayā    upetaḥ       yogāt       chalita-mānasaḥ
lax       with faith    possessed    from Yog    whose mind becomes deviated
aprāpya              yoga-sansiddhim                  kām      gatim          kṛiṣhṇa          gachchhati
failing to attain    the highest perfection in yog    which    destination    Shree Krishna    goes
---
Verse 38
kachchit    na     ubhaya    vibhraṣhṭaḥ      chhinna    abhram    iva     naśhyati
whether     not    both      deviated from    broken     cloud     like    perishes
apratiṣhṭhaḥ           mahā-bāho               vimūḍhaḥ      brahmaṇaḥ             pathi
without any support    mighty-armed Krishna    bewildered    of God-realization    one on the path
---
Verse 39
etat    me    sanśhayam    kṛiṣhṇa    chhettum     arhasi     aśheṣhataḥ
this    my    doubt        Krishna    to dispel    you can    completely
tvat        anyaḥ    sanśhayasya    asya    chhettā        na       hi           upapadyate
than you    other    of doubt       this    a dispeller    never    certainly    is fit
---
Verse 40
śhrī-bhagavān uvācha
the Supreme Lord said
pārtha                      na eva    iha              na       amutra               vināśhaḥ       tasya    vidyate
Arjun, the son of Pritha    never     in this world    never    in the next world    destruction    his      exists
na       hi           kalyāṇa-kṛit                           kaśhchit    durgatim            tāta         gachchhati
never    certainly    one who strives for God-realization    anyone      evil destination    my friend    goes
---
Verse 41
prāpya    puṇya-kṛitām       lokān     uṣhitvā           śhāśhvatīḥ    samāḥ
attain    of the virtuous    abodes    after dwelling    many          ages
śhuchīnām       śhrī-matām           gehe            yoga-bhraṣhṭaḥ            abhijāyate
of the pious    of the prosperous    in the house    the unsuccessful yogis    take birth
---
Verse 42
atha vā    yoginām                                eva          kule             bhavati       dhī-matām
else       of those endowed with divine wisdom    certainly    in the family    take birth    of the wise
etat    hi           durlabha-taram    loke             janma    yat      īdṛiśham
this    certainly    very rare         in this world    birth    which    like this
---
Verse 43
tatra    tam     buddhi-sanyogam          labhate    paurva-dehikam
there    that    reawaken their wisdom    obtains    from the previous lives
yatate     cha    tataḥ         bhūyaḥ    sansiddhau        kuru-nandana
strives    and    thereafter    again     for perfection    Arjun, descendant of the Kurus
---
Verse 44
pūrva    abhyāsena     tena       eva          hriyate         hi        avaśhaḥ       api         saḥ
past     discipline    by that    certainly    is attracted    surely    helplessly    although    that person
jijñāsuḥ       api     yogasya      śhabda-brahma                    ativartate
inquisitive    even    about yog    fruitive portion of the Vedas    transcends
---
Verse 45
prayatnāt            yatamānaḥ      tu     yogī      sanśhuddha    kilbiṣhaḥ
with great effort    endeavoring    and    a yogi    purified      from material desires
aneka               janma     sansiddhaḥ           tataḥ    yāti       parām          gatim
after many, many    births    attain perfection    then     attains    the highest    path
---
Verse 46
tapasvibhyaḥ         adhikaḥ     yogī
than the ascetics    superior    a yogi
jñānibhyaḥ                      api     mataḥ         adhikaḥ
than the persons of learning    even    considered    superior
karmibhyaḥ                         cha    adhikaḥ     yogī
than the ritualistic performers    and    superior    a yogi
tasmāt       yogī      bhava          arjuna
therefore    a yogi    just become    Arjun
---
Verse 47
yoginām         api        sarveṣhām       mat-gatena              antaḥ    ātmanā
of all yogis    however    all types of    absorbed in me (God)    inner    with the mind
śhraddhā-vān        bhajate               yaḥ    mām      saḥ    me       yukta-tamaḥ         mataḥ
with great faith    engage in devotion    who    to me    he     by me    the highest yogi    is considered
---

Gita: Chap 06 word for word

Index  01  02  03  04  05  06  07  08  09  10  11  12  13  14  15  16  17  18